Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 475
________________ वियाहपण्णत्तिसुत्तं [स०९ उ० ३१ २५. [१] तस्स णं भंते ! केवतिया अज्झवसाणा पण्णता ? गोयमा ! असंखेज्जा अज्झवसाणा पण्णत्ता। [२] ते णं भंते! किं पसत्था अप्पसत्था ? गोयमा! पसत्था, नो अप्पसत्था। २६. 'से णं पसत्येहिं अज्झवसाणेहिं वट्टमाणे अगतेहिं नेरइयभवग्गहणेहिंतो अप्पाणं विसंजोएइ, अणंतेहिं तिरिक्खजोणिय जाव विसंजोएइ, अणंतेहिं मणुस्सभवग्गहणेहिंतो अप्पाणं विसंजोएइ, अणंतेहिं देवभवग्गहणेहितो अप्पाणं विसंजोएइ, जाओ वि य से इमाओ नेरइय-तिरिक्खजोणियमणुस्स-देवगतिनामांओ उत्तरपयडीओ तासिं च णं उवग्गहिए अणताणुबंधी कोह-माण-माया-लोभे खवेइ, अणंताणुबंधी कोह-माण-माया-लोभे खवित्ता अपञ्चक्खाणकसाए कोह-माण-माया-लोभे खवेइ, अपञ्चक्खाणकसाए कोह-माणमाया-लोभे खवित्ता पच्चक्खाणावरणे कोह-माण-माया-लोभे खवेइ, पञ्चक्खाणावरणे कोह-माण-माया-लोभे खवित्ता संजलणे कोह-माण-माया-लोभे खवेइ । संजलणे कोह-माण-माया-लोभे खवित्ता पंचविहं नाणावरणिकं नवविहं १५ दरिसणावरणिज पंचविहमंतराइयं तालमत्थकडं च णं मोहणिजं कटु कम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाण-दंसणे समुप्पज्जति। २७. से णं भंते! केवलिपण्णत्तं धम्मं आघवेजा वा पँण्णवेज्जा वा परवेजा वा १ नो इणढे समढे, णऽन्नत्थ एगणाएण वा एगवागरणेण वा। १. से णं भंते ! पसन्थेहिं सर्वास्वपि प्रतिषु, नवरं से णं भंते ! तेहि पसत्थेहिं मु०॥ २. °माणेहिं अणं मु०॥३.° माओ चत्तारि उत्तर मु०॥ ४. "मस्तकं-मस्तकशूची, कृत्तं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः, छान्दसत्वाच्चैवं निर्देशः। तालमस्तककृत्त इव यत् तत् तालमस्तककृत्तम् , अयमर्थः-छिन्नमस्तकतालकल्पं मोहनीयं कृत्वा, यथा हि छिन्नमस्तकतालो क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः। इदं चोक्तमोहनीयमेदशेषापेक्षया द्रष्टव्यमिति । अथवा............तालमस्तकस्येव कृत्वं-क्रिया यस्य तत् तालमस्तककृत्वम् , तदेवंविधं च मोहनीय कटु त्ति इति शब्दस्यह गम्यमानत्वाद् इति कृत्वा-इति हेतोः तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति ।............इह च क्षपणाक्रमः 'अण मिच्छ मीस सम्म अट्ठ नपुंसित्थिवेय छक्कं च। पुंवेयं च खवेई कोहाईए य संजलणे ॥१॥' इत्यादिग्रन्थान्तरप्रसिद्धः, न चायमिहाश्रितः, यथाकथञ्चित् क्षपणामात्रस्यैव विवक्षितत्वादिति” अवृ०॥ ५. समुप्पजति ला १॥ ६. “आग्राहयेत् शिष्यान् , अर्धापयेद् वा-प्रतिपादनतः पूजां प्रापयेत्" अवृ०॥ ७. “प्रज्ञापयेत् भेदभणनतः बोधयेद् वा" अघृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548