Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 473
________________ ४१४ वियाहपण्णत्तिसुतं [स० ९ ३० ३१ [सु. १४- ३१. असुयकेवलिआइषयणे विभंगनाणाओ पत्तओहिनाणे लेसा - नाण - जोग - उवओग - संघयण - संठाण - उच्चत्त आउय वेद- कसाय - अज्झषसाणपरूघणापुव्वं कमेण केवलनाणुप्पत्ति - सिज्झणाइषतव्यया ] १४. तेस्स णें छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ ५ पगिज्झिय पगिज्झिँय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोह - माण - माया-लोभयाए मिउमद्दवसंपन्न - या अल्लीणता भद्दताए विणीतताए अण्णया कयाइ सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं तैयावरणिज्जाणं कम्माणं खओवस मेणं ईहापोह - मग्गण - गवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ, से णं तेणं १० विब्भंगनाणेणं समुप्पन्नेणं जहन्त्रेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाई जोयणसहस्साइं जाणइ पासइ, से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जीवे वि जा, अजीवे व जाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ, से णं पुव्वामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्मं रोएति, समणधम्मं रोएत्ता चरितं पडिवज्जइ, चरितं पडिवजित्ता १५ लिंगं पडिवज्जइ, तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं, सम्मदंसणपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहिं से विब्भंगे अन्ना सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ । २० १५. " से णं भंते! कतिसु लेस्सासु होज्जा ? गोयमा ! तिसु विसुद्ध - लेस्सासु होज्जा, तं जहा - तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए । १६. से णं भंते ! कतिसु णाणेसु होज्जा ? गोयमा ! तिसु, आभिणिबोहियनाण- सुयनाण - ओहिनाणेसु होज्जा । "C 9. 'तस्स त्ति योऽश्रुत्वैव केवलज्ञानमुत्पादयेत् तस्य कस्यापि " अवृ० ॥ २. 'णं' इत्येतदनन्तरं 'भंते' इत्यधिकं पदं सर्वेष्वपि सूत्रादर्शेषूपलभ्यते । 'भंते 'पदस्यात्र स्वीकारे सूत्रमिदं प्रश्ननिर्वचनात्मकमपेक्ष्यते, नोपलभ्यते चास्य सूत्रस्यान्ते निर्वचनम् अपि चास्य सूत्रस्य (१४) त्रयस्त्रिंशत्तमसूत्रेण साम्यमस्ति, तत्र 'भंते' इति पदं नोपलभ्यते कस्मिंश्चिदपि सूत्रादर्शे; अतोऽत्र न स्वीकृतं मूलवाचनायां 'भंते' इति पदम् । न व्याख्यातं चैतत् स्थानं वृत्तौ ॥ ३. गिज्झिया ला १ ॥ ४. सूरियाभि ला १ ॥ ५. 'वसंताए ला १ ॥ ६. “ तयावरणिजाणं ति विभङ्गज्ञानावरणीयानाम् ” अ० ॥ ७. “ पासंडत्थे त्ति व्रतस्थान् ” अवृ० ॥ ८. “ से णं ति असौ विभङ्गज्ञानी । पुव्वामेव त्ति चारित्रप्रतिपत्तेः पूर्वमेव " अषृ० ॥ ९. “ ओही परावत्तइत्ति अवधिर्भवति अ० ॥ १०. “ से णं ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः अवृ० ॥ " "" Jain Education International For Private & Personal Use Only "" www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548