Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 472
________________ सु० ८-१३] केवलिआई हिंतो असोच्चा सम्मद्धाइलाभालाभवत्तव्वया आवसेज्जा ४१, केवलेणं संजमेणं संजमेज्जा ५१, केवलेणं संवरेणं संवरेज्जा ६ १, केवलं आभिणिबोहियनाणं उप्पाडेजा ७१, जावं केवलं मणपज्जवनाणं उप्पाडेजा १० १, केवलनाणं उप्पाडेज्जा १११, गोयमा ! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेजा सवणयाए, अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए १; अत्थेगतिए केवलं बोहिं बुझेजा, अत्येतिए केवलं बोहिं णो बुज्झेज्जा २; अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, अत्थेगतिए जाव नो पव्वज्जा ३; अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा ४; अत्थेगतिए केवलेणं संजमेणं संजमेजा, अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा ५; एवं संवरेण वि ६; अत्थेगतिए केवलं आभिणिबो- १० हियनाणं उप्पाडेज्जा, अत्थेगतिए जाव नो उप्पाडेज्जा७; एवं जाव मणपज्जवनाणं ८- ९-१०; अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेजा ११ । [२] से' केणट्टेणं भंते ! एवं वुच्चइ असोच्चा णं तं चैव जाव अत्थेगतिए केवलनाणं नो उप्पाडेज्जा १ गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओ- १५ वसमे नो कडे भवइ १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ ३, एवं चरित्तावरणिजाणं ४, जयणावर णिज्जाणं ५, अज्झवसाणा वरणिज्जाणं ६, आभिणिबोहियनाणावर णिज्जाणं ७, जाव मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ ८ ९ १०, जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवइ ११, से णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, केवलं बोहिं नो बुज्झेज्जा जाव केवलनाणं नो उप्पाडेज्जा । जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवति १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ २, जस्स णं धम्मंतराइयाणं ३, एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ ११ से २५ णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए १, केवलं बोहिं बुज्झेजा २, जाव केवलणाणं उप्पाडेज्जा ११ । १. " जाव' पदेन अष्टमं श्रुतज्ञानं नवमं च अवधिज्ञानम् अत्र योज्यम् ॥ २. प्रश्नस्यास्य निगमनमेकत्रिंशत्तमसूत्रस्यान्तेऽस्ति ॥ Jain Education International ४१३ For Private & Personal Use Only २० www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548