SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सु० ८-१३] केवलिआई हिंतो असोच्चा सम्मद्धाइलाभालाभवत्तव्वया आवसेज्जा ४१, केवलेणं संजमेणं संजमेज्जा ५१, केवलेणं संवरेणं संवरेज्जा ६ १, केवलं आभिणिबोहियनाणं उप्पाडेजा ७१, जावं केवलं मणपज्जवनाणं उप्पाडेजा १० १, केवलनाणं उप्पाडेज्जा १११, गोयमा ! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मं लभेजा सवणयाए, अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए १; अत्थेगतिए केवलं बोहिं बुझेजा, अत्येतिए केवलं बोहिं णो बुज्झेज्जा २; अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वज्जा, अत्थेगतिए जाव नो पव्वज्जा ३; अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो आवसेज्जा ४; अत्थेगतिए केवलेणं संजमेणं संजमेजा, अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा ५; एवं संवरेण वि ६; अत्थेगतिए केवलं आभिणिबो- १० हियनाणं उप्पाडेज्जा, अत्थेगतिए जाव नो उप्पाडेज्जा७; एवं जाव मणपज्जवनाणं ८- ९-१०; अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेजा ११ । [२] से' केणट्टेणं भंते ! एवं वुच्चइ असोच्चा णं तं चैव जाव अत्थेगतिए केवलनाणं नो उप्पाडेज्जा १ गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओ- १५ वसमे नो कडे भवइ १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ २, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ ३, एवं चरित्तावरणिजाणं ४, जयणावर णिज्जाणं ५, अज्झवसाणा वरणिज्जाणं ६, आभिणिबोहियनाणावर णिज्जाणं ७, जाव मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ ८ ९ १०, जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवइ ११, से णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, केवलं बोहिं नो बुज्झेज्जा जाव केवलनाणं नो उप्पाडेज्जा । जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवति १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ २, जस्स णं धम्मंतराइयाणं ३, एवं जाव जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ ११ से २५ णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए १, केवलं बोहिं बुज्झेजा २, जाव केवलणाणं उप्पाडेज्जा ११ । १. " जाव' पदेन अष्टमं श्रुतज्ञानं नवमं च अवधिज्ञानम् अत्र योज्यम् ॥ २. प्रश्नस्यास्य निगमनमेकत्रिंशत्तमसूत्रस्यान्तेऽस्ति ॥ Jain Education International ४१३ For Private & Personal Use Only २० www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy