Book Title: Agam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Author(s): Bhadrabahuswami, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
5
10
३०
20
किञ्चान्यत्
णिज्जुत्ति - चुण्णि समलंकियं
२०. तेणा विमं तिणञ्चाणं ण ते धम्मविदूं जणा । जे ते तु वादिणो एवं ण ते ओहंतराऽऽहिता ॥ २० ॥ २१. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते संसारपारगा ॥ २१ ॥ २२. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा ।
[ १ समयज्झयणे बिइओ उद्देसओ
२०. तेणा विमं तिणच्चाणं ० सिलोगो | तेण त्ति उपासकानामाख्या । कु ( त्रि) ज्ञानेन त्रिपिटकज्ञानेन । [ण ] ते 15 धम्मविदू विद्वांसो भवन्ति । जायन्ते इति जनाः । ये ते तु वादिणो एवं यथाऽऽदिष्टाः, एतच्च वक्ष्यामः । सर्वे न ते ओहंतराऽऽहिता, ओहो द्रव्ये भावे च द्रव्यौघः समुद्रः, भावौघस्तु अष्टप्रकारं कर्म यतः संसारो भवति । न ते तस्य उत्पादका वा आहिताः आख्याताः ॥ २० ॥
ते तु वादिणो एवं ण ते गन्भस्स पारगा ॥ २२ ॥ २३. तेणा विमं तिणचाणं ण ते धम्मविऊ जणा ।
जे ते तु वादिणो एवं ण ते जम्मस्स पारगा ॥ २३ ॥ २४. तेणा विमं तिणचाणं ण ते धम्मविऊ जणा ।
जे ते तु वादिणो एवं ण ते दुक्खस्स पारगा ॥ २४ ॥ २५. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते मारस्स पारगा ॥ २५ ॥
२१, संसारे चैव संसरन् मोहमुपचिनोति, तस्याप्यपारकः ॥ २१ ॥
२२-२५. ततो गर्भ - जन्म - दुःख - माराणि ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥
२६. "संसारचक्कवालम्मि भमंता [य पुणो पुणो ] ।
उच्चावयं नियच्छंता गग्भमेसंतऽणंतसो ॥ २६ ॥ त्ति बेमि ॥ ॥ पढेमज्झयणे पढमो उद्देसओ १ ॥
२६. संसारचक्कवालम्मि० सिलोगो । एवमस्मिन् संसारचक्कवाले भ्रमन्तः चक्रवद् भ्रममाणा उच्चावयं णियच्छंता, उच्चाई उत्कृष्टानि अवचाई नीचानि मज्झिमाणि य दुक्खाई ताई अधिगच्छति । अथवा उच्चावचं अनेकप्रकारम् । 25 संसारश्चानेकप्रकारः । तं णियच्छंता गन्भमेसंतऽणंतसो, गब्भो तिरिक्खजोणिय - मणुस्सेसु गब्भातो जम्मं, "एष मार्गणे” तं गब्भं एसंति, अणंतसो त्ति अनंतखुत्तो । अथवा उच्चावयमिति नानाप्रकारं कम्मं तं णियच्छंता तदुपायाद् गर्भ-जन्म
Jain Education International
१ ते णावि संधि णश्चा खं १ खं २ पु १ पु २ वृ० दी० । “ते' पञ्चभूतवाद्यायाः 'नापि' नैव 'सन्धि' छिद्रं विवरम्” इति शीलाङ्क२ विओ जणा सा० ॥ ३ वातिणो खं १ | वाइणो खं २ पु १ पु २ ॥ ४-८ ते णावि संधि णच्चा खं १ ख २ पु १ पादाः ॥ पु २ वृ० दी० ॥ ९ ख्या । ज्ञानेन वा० मो० ॥ १० षड्विंशगाथास्थाने खं २ प्रतौ सार्धा सूत्रगाथा वर्त्तते । तथाहि
णाणाविहाई दुखाइं अणुभवंति पुणो पुणो । संसारचकवालम्मि मच्चु वाहि जराकुले । उच्चावयाणि गच्छंता गन्भमेसंतऽणतसो ॥ २६ ॥ ति बेमि ॥
वृत्तिकृता श्रीशीलाङ्केन दीपिकाकृता चापि एषा सार्धगाथैव व्याख्याताऽस्ति । खं १ पु १ पु २ प्रतिषु पुनः उपर्युल्लिखितसार्धगाथानन्तरम् नातपुते ( नातपुते पु १ पु २) महावीरे एवमाह ( 'माहु पु १ पु २ ) जिणोत्तमे ॥ २७ ॥ त्ति बेमि ।
इति गाथार्धयोजनेन गाथायुगलं वर्त्तते । चूर्णिकृत्परम्परायां तु प्रथमगाथापूर्वार्ध-द्वितीयगाथोत्तरार्धवर्जनरूपा एकैव गाथा वर्त्तत इति तैस्तदनुसारेणैव व्याख्यातमस्ति ॥ ११ प्रथमोद्देशकः खं १ ॥
For Private & Personal Use Only
www.jainelibrary.org