Book Title: Agam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Author(s): Bhadrabahuswami, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text ________________
सुत्तगा०४४७-५६]
सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। ४५२. उवाहणाउ छत्तं च णालीयं वालवीर्यणं ।
परकिरियं अण्णमण्णं च तं विजं ! परिजाणिया ॥१८॥ ४५२. उवाहणाउ छत्तं च० सिलोगो । उपानही पादुके च वर्जयितव्ये । छत्रमपि आतप-प्रवर्षपरित्राणार्थ न धार्यम् । नालिका नाम नालिकाक्रीडा कुदुक्काक्रीड त्ति । परकिरियं अण्णमण्णं च, परकिरिया णाम णो अण्णमण्णस्स पादे आमजेज वा पमजेज वा, जधा छढे सैत्तिक्कते । अण्णमण्णकिरिया णाम इमो वि इमस्स पादे आमज्जति वा । पमज्जति वा, इमो वि इमस्स ॥ १८ ॥
४५३. उच्चारं पासवणं हरितेसु ण करे मुणी।
वियडेण वा वि साहढ णाऽऽयमेज कदादि वि ॥ १९ ॥ ४५३. उच्चारं पासवणं० सिलोगो । कण्ठ्यम् । विगडं णाम विगतजीवम् , विगतजीवेनापि तावत् तन्दुलोदगादिना न तत्र कल्पते आयमितुम्, किमु अनवगतजीवेणं? । एवमन्यत्रापि अथंडिले पडिसिद्धं । साहड्डरिति विगतजीवं साहरिऊण, 10 ताणि वा हरिताणि साहरितूणं ॥ १९ ॥
४५४. परपत्ते अण्ण-पाणं तु ण मुंजेज कदाइ वि।
परवत्थं च अचेले वि तं विजं ! परिजाणिया ॥२०॥ ४५४. परपत्ते अण्णपाणं तु० [सिलोगो] । परस्य पात्रं गृहिमात्र इत्यर्थः । अथवा पडिग्गहधारिस्स पाणिपात्रं परपात्रम, पाणिपडिग्गहिस्सावि पडिग्गहो परपात्रो भवति । परवत्थं च अचेले वि, परस्य वस्त्रं गृहिवस्त्रमित्यर्थः, तत् तावत् 15 सचेलो वर्जयेत्, मा भूत् पश्चात्कर्मदोषः हृत-नष्टदोषश्च, यद्यप्यचेलकः स्यात्, एवं तावत् सचेलकस्य । यः पुनर [कस्त]स्याऽऽत्मीयमपि वस्त्रं परवस्त्रमेव, न हि तस्य तदनुज्ञातं स्वयं चोत्सृष्टत्वादित्यतः परवस्त्रम् ॥ २० ॥
४५५. आसंदी पलियंकं च णिसेज्जं च गिहतरे।
संपुच्छणं च सरणं वा तं विजं ! परिजाणिया ॥२१॥ ४५५. आसंदी पलीयंकं च० सिलोगो । आसंदीत्यासंदिका सर्वा आसनविधिः अन्यत्र काष्ठपीठकेन । पलियंक: 20. पर्यत एव, "गंभीरविजया एते." [ दशवै० अ० ६ गा० ५५] । इत्यादयो दोषाः । गिहतरसेजं ण वाहेजा, “ अंगुत्ती बंभचेरस, पाणाणं च वधे वधो।" [ दशवै० म० ६ गा० ५७ ] इत्यादयो दोषाः । संपुच्छणं च सरणं वा, संपुच्छणं णाम 'किं तत तं? न कृतं वा ?' संपुच्छावेति अण्णं, 'केरिसाणि मम अच्छीणि ? सोभंते ण वा?' इत्येवमादि, ग्लानं वा पुच्छतिकिं ते वदृति ? ण वट्टति वा ? । सरणं पुव्वरत-पुव्वकीलियाणं । तं विद्वन् ! परिजानीहि ॥ २१ ॥
४५६. जसकित्तिं सिलोगं च जा य वंदण-पूयणा ।
सव्वलोगंसि जे कामा तं विजं ! परिजाणिया ॥ २२॥ ४५६. जसकित्तिं सिलोगं च० सिलोगो । दानबुद्ध्यादि पूर्व यशः, तपः-पूजा-सत्कारादि पश्चाद् यशः, यशः एव कीर्तनं जसकित्ती। सिलोगो णाम श्लाघा जाति-तपो-बाहुश्रुत्यादिभिरात्मानं [न] श्लाघेत, वंदण-पूयाउ वि ण कामए, ण वा कजमाणासु रागं गच्छेज्जा । सव्वलोगंसि जे कामा, [कामा ] दुविहा इच्छा-मदनभेदात् , पञ्चविधा वा ॥ २२ ॥ किश्च
30
25
१पाणहाओ य छत्तं खं १ खं २ पु १ पु २ वृ० दी०॥ २वीयणी खं १ ख २ पु १॥ ३ आचारागसूत्रे द्वितीया सप्तसप्लैककचूलिका ॥ ४संहट्ट खं २ पु १ पु २॥ ५परमत्ते खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ च खं १ पु १ पु २॥ ७ परवत्थमचेलो खं १ पु १ . दी। परमत्थमचेलो खं २ पु २॥ ८पलियंके य ख १ खं २ पु १ पु २। ९ सम्मुच्छणं च सरणं च खं १ । संपुच्छर्ण सरणं वा खं २ पु १ पु२॥ १० दशवैकालिकसूत्रे विवत्ती बंभचेरस्स इति पाठो दृश्यते ॥ ११ जसं कित्ति खं११ जसं कित्ती खं २ पु१पु २ वृ० दी० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262