SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 5 10 ३० 20 किञ्चान्यत् णिज्जुत्ति - चुण्णि समलंकियं २०. तेणा विमं तिणञ्चाणं ण ते धम्मविदूं जणा । जे ते तु वादिणो एवं ण ते ओहंतराऽऽहिता ॥ २० ॥ २१. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते संसारपारगा ॥ २१ ॥ २२. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा । [ १ समयज्झयणे बिइओ उद्देसओ २०. तेणा विमं तिणच्चाणं ० सिलोगो | तेण त्ति उपासकानामाख्या । कु ( त्रि) ज्ञानेन त्रिपिटकज्ञानेन । [ण ] ते 15 धम्मविदू विद्वांसो भवन्ति । जायन्ते इति जनाः । ये ते तु वादिणो एवं यथाऽऽदिष्टाः, एतच्च वक्ष्यामः । सर्वे न ते ओहंतराऽऽहिता, ओहो द्रव्ये भावे च द्रव्यौघः समुद्रः, भावौघस्तु अष्टप्रकारं कर्म यतः संसारो भवति । न ते तस्य उत्पादका वा आहिताः आख्याताः ॥ २० ॥ ते तु वादिणो एवं ण ते गन्भस्स पारगा ॥ २२ ॥ २३. तेणा विमं तिणचाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते जम्मस्स पारगा ॥ २३ ॥ २४. तेणा विमं तिणचाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते दुक्खस्स पारगा ॥ २४ ॥ २५. तेणा विमं तिणञ्चाणं ण ते धम्मविऊ जणा । जे ते तु वादिणो एवं ण ते मारस्स पारगा ॥ २५ ॥ २१, संसारे चैव संसरन् मोहमुपचिनोति, तस्याप्यपारकः ॥ २१ ॥ २२-२५. ततो गर्भ - जन्म - दुःख - माराणि ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६. "संसारचक्कवालम्मि भमंता [य पुणो पुणो ] । उच्चावयं नियच्छंता गग्भमेसंतऽणंतसो ॥ २६ ॥ त्ति बेमि ॥ ॥ पढेमज्झयणे पढमो उद्देसओ १ ॥ २६. संसारचक्कवालम्मि० सिलोगो । एवमस्मिन् संसारचक्कवाले भ्रमन्तः चक्रवद् भ्रममाणा उच्चावयं णियच्छंता, उच्चाई उत्कृष्टानि अवचाई नीचानि मज्झिमाणि य दुक्खाई ताई अधिगच्छति । अथवा उच्चावचं अनेकप्रकारम् । 25 संसारश्चानेकप्रकारः । तं णियच्छंता गन्भमेसंतऽणंतसो, गब्भो तिरिक्खजोणिय - मणुस्सेसु गब्भातो जम्मं, "एष मार्गणे” तं गब्भं एसंति, अणंतसो त्ति अनंतखुत्तो । अथवा उच्चावयमिति नानाप्रकारं कम्मं तं णियच्छंता तदुपायाद् गर्भ-जन्म Jain Education International १ ते णावि संधि णश्चा खं १ खं २ पु १ पु २ वृ० दी० । “ते' पञ्चभूतवाद्यायाः 'नापि' नैव 'सन्धि' छिद्रं विवरम्” इति शीलाङ्क२ विओ जणा सा० ॥ ३ वातिणो खं १ | वाइणो खं २ पु १ पु २ ॥ ४-८ ते णावि संधि णच्चा खं १ ख २ पु १ पादाः ॥ पु २ वृ० दी० ॥ ९ ख्या । ज्ञानेन वा० मो० ॥ १० षड्विंशगाथास्थाने खं २ प्रतौ सार्धा सूत्रगाथा वर्त्तते । तथाहि णाणाविहाई दुखाइं अणुभवंति पुणो पुणो । संसारचकवालम्मि मच्चु वाहि जराकुले । उच्चावयाणि गच्छंता गन्भमेसंतऽणतसो ॥ २६ ॥ ति बेमि ॥ वृत्तिकृता श्रीशीलाङ्केन दीपिकाकृता चापि एषा सार्धगाथैव व्याख्याताऽस्ति । खं १ पु १ पु २ प्रतिषु पुनः उपर्युल्लिखितसार्धगाथानन्तरम् नातपुते ( नातपुते पु १ पु २) महावीरे एवमाह ( 'माहु पु १ पु २ ) जिणोत्तमे ॥ २७ ॥ त्ति बेमि । इति गाथार्धयोजनेन गाथायुगलं वर्त्तते । चूर्णिकृत्परम्परायां तु प्रथमगाथापूर्वार्ध-द्वितीयगाथोत्तरार्धवर्जनरूपा एकैव गाथा वर्त्तत इति तैस्तदनुसारेणैव व्याख्यातमस्ति ॥ ११ प्रथमोद्देशकः खं १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy