Book Title: Acharang Sutram Part 01
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Aatm Gyan Shraman Shiv Agam Prakashan Samiti
View full book text
________________
622
-
श्री आचाराङ्ग सूत्र, प्रथम श्रुतस्कंध
समिया वा असमिया वा समिया वा होइ उवेहाए 5, असमयंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए 6, उवेहमाणो अणुवेहमाणं बूया-उवेहाहि स मयाए, इच्चेवं तत्थ संधी झोसियो भवइ, से उठ्यिस्स ठियस्स गई समणुपासइ इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा॥164॥
छाया-श्रद्धावतः समनुज्ञस्य संप्रब्रजतः सम्यगिति मन्यमानस्य एकदा सम्यग् भवति 1, सम्यगिति मन्यमानस्य एकदा असम्यग् भवति 2, असम्यगिति मन्यमानस्य एकदा सम्यग् भवति 3, असम्यगिति मन्यमानस्य एकदा असम्यग् भवति 4, सम्यगिति मन्यमानस्य सम्यग् वा असम्यग् वा सम्यग् भवति उत्प्रेक्षया 5, असम्यगिति मन्यमानस्य सम्यग् वा असम्यग् वा असम्यग् भवति 6, इत्युप्रेक्षया उत्प्रेक्षमाणः अनुत्प्रेक्षमाणं ब्रूयात-उत्प्रेक्षस्व सम्यक्तया भावेन इत्येवं तत्र सन्धिझेषितः भवति स तस्योत्थितस्य स्थितस्य गतिं समनुपश्यत अत्रापि बालभावे आत्मानं नोपदर्शयेत्।
पदार्थ-णं-वाक्यालंकार अर्थ में है। सड्ढिस्स-श्रद्धालु को तथां। समणुन्नसवैराग्य से जिसका आत्मा भावित हो, अथवा। संपव्वयमाणस्स-संप्रव्रजित-दीक्षा-लेते हए को। समियंति-जैसे श्री जिनेन्द्र भगवान ने प्रतिपादन किया है वह सम्यग्-यथार्थ है, इस प्रकार । मन्नमाणस्स-मानते हुए को। एगया-एकदा-किसी समय-उत्तर काल में। समिया-सम्यग्। होइ-होता है 1। समियंति-सम्यक् है, इस प्रकार। मन्नमाणस्स-मानते हुए को। एगया-एकदा उत्तर काल में। असमिया-असम्यक् । होइ-होता है 2। असमियंति-असम्यग् है इस प्रकार। मन्नमाणस्स-मानते हुए को। एगया-एकदा। समिया-सम्यक् । होइ-होता है 3। असमयंति-असम्यग् है, इस प्रकार। मन्नमाणस्स-मानते हुए को। एगया-एकदा-किसी समय। असमिया-असम्यग्। होइ-होता है 4। समियंति-सम्यग् है, इस प्रकार। मन्नमाणस्स-मानते हुए को। समिया-सम्यग् । वा-अथवा। असमिया-असम्यग्। वा-अथवा। समिया-सम्यग् । होइ-होता है। उवेहाए-सम्यग् विचार करने से 5 । असमियंति-असम्यक् है, इस प्रकार । मन्नमाणस्स-मानते हुए को। समियासम्यक् है। वा-अथवा। असमिया-असम्यग् है। वा-अथवा। असमिया-असम्यग्। '