________________
FACHAR
कस्य शतस्य एकेनैकेन कालेन पड्विंशतिशतानां पञ्चसप्ततिदिनपर्यन्तमुद्देशसमुद्देशानुज्ञाः तत्र शतमध्यगतानामुद्देशानामुद्देशसमुद्देशानुज्ञाः अर्धानामादिमसंज्ञाया अर्धानामन्तिमसंज्ञाया येषु शतेषु विषमा उद्देशास्तेषु एकाधिका आदिमा एव विधीयन्ते, तद्यथा पञ्चाशत्तमदिने काल. १ षोडशशते उद्देशाश्चतुर्दश आदिमाः सप्त अन्तिमाः सप्त एषामन्येषां च तत्रैव दिने शतैः सह उद्देशसमुद्देशानुज्ञाः मुवंक्षका० ११५ एकपञ्चाशत्तनदिने काल. १ सप्तदशे शते सप्तदशोद्देशाः आदिमा नव ९ अन्तिमा अष्ट ८ मुवंक्षका ९।५१ । दिपञ्चाशत्तमदिने काल० १ अष्टादशशते उद्देशा दश १० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका०९।५२ । त्रिपञ्चाशत्तमदिने काल० १ एकोनविंशतितमे शते उद्देशा दश१० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका०९।२३। चतुष्पञ्चाशत्तमदिने काल. १विंशतितमशते उद्देशाः दश १० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका० ९ । ५४ । पञ्चपञ्चाशत्तमदिते काल० १ एकविंशतितमे शते उद्देशाः अशीतिः ८० आदिभाश्चत्वारिंशत् ४० अन्तिमाश्चत्वारिंशत् ४० मुबंक्षका०९१५५। षट्पञ्चाशत्तमदिने काल०१द्वाविंशतितमे शते उद्देशाः षष्टिः ६० आदिमास्त्रिंशत् ३० अन्तिमास्त्रिशत् ३० मुवंक्षका० २। ५६ । सप्तपश्चाशत्तमदिने काल.१ त्रयोविंशतितमे शते उद्देशाः पञ्चाशत् ५० आदिमाः पञ्चविंशतिः २५ अन्तिमाः पञ्चविंशतिः २५ मुवंक्षका०५।२७। अष्टपञ्चाशत्तमदिने काल. १ चतुर्विशतितमे शते उद्देशाः चतुर्विशतिः आदिमा बादश अन्तिमा द्वादश मुवंक्षका०९।५८ । एकोनषष्टितमे दिने काल. १
Jain Education
a
l
For Private & Personal Use Only
Marw.jainelibrary.org