Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचारदिनकरः
1.२३९॥
SLSLSLSLLAUREA
मन्त्यपादतः फलं तदेव सार्पभे । तदुक्तदोषशान्तये विधेयमत्र शान्तिकम् ॥ ३॥ शतौषधीमूलमृदम्पुरत्नसदबीजगभैः कलशैः समंत्रैः। कुर्याजनित्रीपितृबालकानां स्नानं शुभार्थ सह होमदानैः॥४॥" पूर्व विलितभूमौ । “कर्पूरचन्दनामोदवासितैर्मन्त्रसंस्कृतैः। स्वस्तिकः स्वस्तिकृदभूयादक्षतैरक्षतैः कृतः॥१॥" तदुपरि श्रीपर्णीपीठं संस्थाप्य तदुपरि ग्रहनवकं संस्थाप्य तेषां मध्ये पुरुषाकारमूललिखनं सुरभिद्रव्यैः । आश्लेषायां सर्पलिखनम् । तदुपरि ॐ ह्रीं अहये नमः इति लिखित्वा कलश स्थाप्यते सुरभिद्रव्यमिश्रपानीयैः पूर्यते । अष्टोत्तरशतप्रमाणाभिः पुष्पशुष्काईफलमुद्रान्विताभिधूपदीपनैवेद्यैः कलश पूजनं तत्कलशस्यांच्छादनाय हस्तद्वादशमात्रवस्त्रं तद्ग्रे पूर्वाभिमुखशिशुमातुरुपवेशाय हस्तदशमात्ररक्तवस्त्रं तद्ने पूर्वाभिमुखः शिशुनिमित्तं सुवर्णमयागुलीयकं नालिकेरद्वयं कलशमध्ये पूर्व स्थापयेत् । शुष्काफलैश्च पूरयेत् । एकं नारिकेलं शान्तिकसमये कलशे निक्षिपेत् । ततः ॐ नमो भगवते अरिहउ सुविहिनाहस्स पुष्पदन्तस्स सिज्झउ मे भगवई महाविजा पुप्फे सुपुष्फे पुष्पदन्ते पुष्फवइ ठाठः स्वाहा । अनेन एकविंशतिवारं दर्भेण कलशस्य जलमभिमन्व्य शतमूलचूर्ण निक्षिप्य बालं शिरष्यभिषिश्चेत् कलशेन । अत्र कुम्भे नारिकेलं न्यसेत् । ततोऽनन्तरं बालस्य मदनफलऋद्धधरिष्टयुतानि कडुणानि सर्वाङ्गेषु बध्नीयात् । ततो बालकरे रूप्यमुद्रादानं । कण्ठे स्वर्णमयी मूलपत्रिकापरिधापनं । अधिवासनाच्छादनं बिम्बवत् । ततो वस्त्रेणाच्छादितं बालं पितु समीपे संस्थापयेत् । ततो गुरुः लग्नवेलायां बालस्स कर्णे इतिमन्त्रं त्रिः पठेत् । यथा-"जं मूलं सुविहिजम्मेण
SGUICHIGAN HIGHERAEGUGISISSATGE
॥२३९॥
Jan Education
- iwwittainelibrary.org
For Private & Personal Use Only
Denal

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566