Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचार- 1 दधातु ॥ १॥” नमो धृतये तिगिच्छिद्रहवासिन्यै धृते इह० शेष० ॥३॥ कीर्ति प्रति-ॐ धीं शः कीर्तये दिनकरः नमः इति मूल ॥ “शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा हंसासना धृतकमण्डलुकाक्षसूत्रा। श्वेताब्जचामरविला
सिकरातिकीर्तिः कीर्ति ददातु वरपौष्टिककर्मणात्र ॥१॥"ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥२४७॥
॥४॥ बुद्धि प्रति-ॐ ऐं धीं वुद्धये नमः इति मूल० ॥ "स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा शेषाहिवाहनगतिः पटुदीर्घशोभा। वीणोरुपुस्तकवराभयभासमानहस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः ॥१॥"ॐ नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे इह शेषं० ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः इति मूल०॥"ऐरावणासनगतिः कनकाभवस्त्रदेहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगलप्रमृतातिकान्तिर्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥१॥" ॐ नमोलक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह० शेष ॥६॥ ततः ॐ श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिके आगच्छन्तु २ इदं आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमंत्रोमं कुर्यात् । अत्र पौष्टिके सर्वोपि होमोऽष्टकोणकुण्डे आम्रसमिद्भिः इक्षुदण्डखजूरद्राक्षाघृतपयोभिः। ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिन| बिम्बे बृहत्स्नात्रविधिना परिपूर्ण स्नात्रं कुर्यात् । तच्च स्नात्रोदकं तीर्थोदकसंमिश्रं शान्तिककलशवत् संस्था
AIRRORLARLASHISHICHAAG
॥२४७
Jain Education inte
For Private & Personal Use Only
pelibrary.org

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566