Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
रूपरसगन्धस्पर्शः प्रेरित आत्मा जानन्नपि पुण्यपापोपायं फलविपाकं च यदाचरति न तस्य प्रायश्चित्ताचरणेनापगमः। तत्कर्म भवान्तरे भुक्तमेव क्षीयते । अथोग्रतपसा अथवा वाङ्मनश्चिन्मयाविर्भावेण शुक्लध्यानेन तत्कर्म क्षीयते नान्यथा। यत उक्तमागमे-"पावाणं खलु भो कडाणं कम्माणं पुव्वं दुञ्चिन्ताणं दुप्पडिकंताणं वेअइत्ता मुक्खो नत्थि । अवेअयस तवसा वा जोसइत्ता" ॥ ॥तथा च-अज्ञानत्वेना(?) नानाभोगेन परानुवृत्त्या भयेन हास्येन नृपादिवलात्कारेण प्राणरक्षार्थ गुरुसंघप्रत्यनीकविघातार्थ परबन्धनमरकदुर्भिक्षादि संकटे कृतानां पातकानामपगमः सद्गुरुगीतार्थप्रोक्तप्रायश्चित्तविधिसमाचरणेन घटते । तत्र सम्यक पातकागमकारकं प्रायश्चित्तविधिं न केवलिनं विना कोपि जानाति । दुज्ञेयो हि शीघविदार्यमाणवस्त्रतन्तुच्छेद कालज्ञाये (?) तेन मनःपरिमाणामोद्भवः शुभाशुभः कर्मबन्धः । सूक्ष्मा गतिहिं मनः परिणामस्य । सूक्ष्ममूक्ष्मप्रमाणा हि दूरधृतान्तरा असंख्याः परिणामाः। क्रोधमानमायालोभरागद्वेषपश्वप्रकारविषयाणां मनोगतानां तत्पातकपरिच्छेदकर्तृणां परिणामानां च दूरान्तराः संख्यातीता भावानां गतयः। अतः केवलज्ञानं विना दुरवसेयश्चतुर्भिनिरपि प्रायश्चित्तविधिः । तथापि दुःषमकाले श्रुताक्षरैर्गीतार्थश्रुतधरोपदेशः किंचित्प्रायश्चित्तविधिरङ्गीक्रियते । तथा गीतार्थगवेषणां विधाय प्रायश्चित्ताचरणमारभ्यते"सल्लद्धरणनिमित्तं गीयच्छन्नेसगाउ उक्कोसा। जोअणसयाई सत्तउ बारसवासाइं कायव्वा ॥१॥ गुरुपमुहाण कीरइ असुद्धेहि जित्तियं कालंति । जावजीवं गुरुणो असुद्धसुद्धेहिवावि कायव्वं ॥२॥ वसहे बारस
SARAKASHAKAKARSE
LAEN6
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566