Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 535
________________ आचारदिनकरः ॥२५६॥ Jain Education In वैमूलकर्म च १६ । उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी ॥ २६ ॥ शङ्कितं १ प्रक्षितं २ चैव निक्षिप्तं ३ पिहितं ४ तथा । संहृतं ५ पादको ६ न्मिश्रे ७ ततश्चापरिमाणकम् ८ ।। २७ ।। लिप्तं ९ चैव परिभ्रष्टं १० दश दोषा उदाहृताः । गृहिसाधूभयभवाः पञ्चाथ ग्रासजाः पुरः ॥ २८ ॥ संयोजना १ प्रमाणं च २ तथाङ्गार ३ धूमकः ४ । कारणं ५ सप्तचत्वारिंशद्दोषाः पिण्डजा अमी ॥ २९ ॥ एतेषां च यथायुक्त्या प्रायश्चित्तमु दाहृतम् । एषणोत्पादना ग्रासोद्गमदोषाः समाः क्वचित् ॥ ३० ॥ कर्मणोद्देशिके चैव तथा च परिवर्तिते । पाखण्डैः स्वग्रहैर्मिश्रैर्वादप्राभृतेऽपि च ।। ३१ ।। सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते । प्रत्येकानन्तवत्पाचैनिक्षिप्ते पिण्डितेऽथ वा ॥ ३२ ॥ संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि । द्विविधे च निमित्ते च प्रायश्रितं गुरुः परम् ॥ ३३ ॥ कर्मण्यौद्देशिके मिश्र धात्र्यादौ च प्रकाशने । पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि स्फुटम् ॥ ३४ ॥ संसक्ते पुनरालिप्ते करे पात्रे च कुत्सितैः । परीते चैव निक्षिप्ते पिहिते संहृतेपि च ॥ ३५ ॥ मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके । धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत् ॥ ३६ ॥ कृतेऽध्युपकृते पूतौ परम्परगते तथा । अदनान्ते तथा मित्रेऽनन्तरानन्तरागते ॥ ३७ ॥ एवमादिषु कर्तव्यमेक भक्तमघापहम् | ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च ।। ३८ ।। उद्देशिके लोकपरे प्रमेये परिवर्तिके । परभावे तथा कीते स्वग्रामादाहृतेपि च ॥ ३९ ॥ मालोपहृतके चादौ जघन्ये दर्दरादिके । चिकित्सायां संस्तवे च सूक्ष्मे च १ परिवर्तिते इति पाठः । For Private & Personal Use Only ॥२५६॥ jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566