Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 559
________________ आचारदिनकरः ॥२६८॥ आदरः शक्तियोगश्च विशेषश्चात्र कारणम् ॥६॥ गीतार्थानां तत्वविदां नित्यं तीव्रतपःकृताम् । प्रायश्चित्तं दशांशेन कथितं जिनपुङ्गवः ॥ ७॥ श्राद्धानां तादृशानां च जानीयात्तागेव हि । युक्तायुक्तविभागो हि लोकेपि परिमीयते ॥८॥ किं पुनर्वीतरागस्य मते स्याद्वादसंकुले । पश्चाचारप्रतिबद्धं प्रायश्चित्तमुदीरितम् ॥९॥ यतीनां श्रावकाणां च सूक्ष्मभेदे तदन्तरे । अथ प्रकीर्णकं किंचित्कथ्यते तदद्वयोरपि ॥१०॥ मुनयो यदि लोचादौ पीडया स्युश्चलाशयाः। ततस्तेषां विशुध्यर्थमुपवासं समादिशेत् ॥ ११॥ द्वाविंशतिगुणा येषु परीषहगुणेषु च । अनाध्यासनतः शुद्धौ उपवास उदाहृतः॥ १२ ॥ शिक्षार्थ श्राद्धशिष्यादेस्ताडनाक्षेपयोरपि । प्रतिक्रमणतः शुद्धियोः कैश्चिदुदाहृता ॥ १३ ॥ अयुक्ता सदगुरोराज्ञा लडिता चेन्मुमुक्षुभिः। तस्य क्षामणतः शुद्धिर्विरसादपि जायते ॥ १४ ॥ गुरोरविधिसंस्थस्य वन्दनालापयोरपि । तच्चोदनायां व्याख्यातं ग्राह्य चैव विशुद्धये ॥१५॥रोगादौ च चिकित्सान्ते शुद्धिः स्यात्परमादपि । चिकित्सा नैव सावद्या कार्या प्राणावनाथिभिः॥१६॥ महाव्रतानां पञ्चानां भङ्गो यस्मात्प्रजायते । प्राणान्तेपि न तत्कार्य साधुभिः कर्म कहिचित् ॥१७॥ कामभावं विना स्त्रीभिः संलापे बहुशः कृते । राजद्वारादिगमने कृते वादेऽन्यतैर्थिकैः ॥ १८ ॥ कौतुकाद्यवलोके च मिथ्याकूशास्त्रदर्शने । इत्यादिषु मुनीनां स्याच्छुद्धये शीतमासा ॥ १९ । पार्श्वस्थस्यावसनस्य सेवने चीर्ण एव च । साधूनां मूलतः शुद्धिः कैश्चिदग्राह्यमुदीर्यते ॥२०॥ वतिनीसहवासे च तच्छुश्रूषाविधापने । तदानीताशनादाने स्थात्प्रायश्चित्तमन्तिमम् ॥ २१॥ श्रावकाणां तु लज्जादिकारणैर्दैवतं परम् । ॥२६८॥ Jan Educatio n oma al For Private & Personal use only Swew.jainelibrary.org R

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566