Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 534
________________ * OSES संघ तथा तत्परितापने । महासंतापने चैव तथोत्थानमेव च ॥ ११ ॥ आये विरसमाख्यातं द्वितीये च विलम्बकम् । प्राणाधारस्तृतीये च चतुर्थे सजलं भवेत् ॥१२॥ विकालाख्यानन्तकायानां संघऽल्पतापने । महासंतापने चैव तथोत्थापन एव च ॥१३॥ प्रथमे पितृकालश्च द्वितीये विरसस्तथा । तृतीये चैककामध्नश्चतुर्थे धर्म एव च ॥ १५॥ पश्चेन्द्रियाणां संघ तथेषत्परितापने । अत्यन्ततापने चैव स्थानादुत्थापने कमात् ॥१५॥ यतिस्वभावः प्रथमे द्वितीये धातुकृत्पुनः । तृतीये पथ्य उद्दिष्टश्चतुर्थे अद्र एव च ॥ १६ ॥ मृषावादव्रते नूनमदत्तादान एव च । द्रव्यक्षेत्रकालभावैर्भग्ने हीनाधिकोत्तमे ।।१७।। कार्यक्रमादेकभक्तं कामध्नमुक्तमेव च । लिप्ते पात्रे स्थिते रात्रावनाहारः प्रकीर्तितः॥१८॥ पुण्यं चैव विधातव्यं निशायां शुष्कसंनिधौ। स्थिते निश्यशने कार्य सुन्दरं मुनिसत्तमैः ॥ १९ ॥ दोषाः पिण्डे षोडश स्युगमे यातिदारुणाः । षोडशोस्पादनायां स्युरेषणायां दशैव ते ॥२०॥ पञ्चग्रासैषणायां च चत्वारिंशच सत च । एवं पिण्डे सर्वदोषास्तप्रायश्चित्तमुच्यते ॥२१॥ आधाकर्मो १ देशिकं २ च प्रतिकर्म३ विमिश्रकम् ४ । स्थापना ५ प्राभृतं ६ चैव प्रादःकरणमेव च ७ ॥२२॥ क्रीतं ८ तथा च प्रामित्यं ९ परिवर्तित १० मेव च । अध्याहृतं ११ तथोद्भिन्न १२ मालापहृतमेव च १३ ॥ २३ ॥ आच्छेद्य १४ मनुसष्टं च १५ तथा चाध्यवपूरकम् १६ । पिण्डोद्गमे षोडशैते दोषा धीरैरुदाहृताः॥२४॥ धात्री १ दूती २ निमित्तं च ३ जीविका च ४ धनीपकः ५। चिकित्सा क्रोध ७ मानौ ८ च माया ९ लोभौ १० च संस्तवः ११ ॥२५॥ विद्या १२ मन्त्र १३ स्तथा चूर्ण १४ योगो १५ SUCRESCE CREIOS Jain Education M Ouw.jainelibrary.org For Private &Personal use Only nal

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566