Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 540
________________ CCCCES णानां च विभङ्गे तपसो मदे । ज्ञानदर्शनचारित्रविभ्रष्टे करणोत्थिते ॥२॥ अवसन्ने च पावस्थे मूलकर्मादिकारिणि । भिक्षी प्रायस्तपोभ्रष्टे संप्राप्ते च पाराश्चिताम् ॥३॥ प्रायश्चित्तं तत्र भवेत्पूर्व च्छेदः कियदिनम् । ततः पाराश्चिकं चैव ततो मूलं समादिशेत् ॥४॥ मूलमित्युच्यते यद्यद्यथा भ्रष्टं च संयमे । तत्तथैव प्रकुर्वाणः प्राणान्निर्मलतां नयेत् ॥५॥” इति मूलप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ अनावृत्ताहं यथा-"प्रदुष्टो जीवहिंसां यः कुरुते स्तन्यमेव च । पाराश्चिकेभ्यः पापेभ्यो न बिभेति कदाचन ॥१॥ आवृत्तिषु च दुष्टासु वर्तमानो निरन्तरम् । स लिङ्गक्षेत्रकालाबैरनवस्थाप्य एव हि ॥ २ ॥ लिङ्गेन येन दुष्कर्म कृतं तदपनीयते । यैव्यैर्विहितं पापं भावैस्तेषां च वर्जयेत् ॥ ३॥ भावलिङ्ग समादाय स्थाप्यं क्षेत्रेप्यं क्षेत्रेप्यदूषणे । यावत्कालं पापकर्म कृतं तावत्तपोऽधिकम् ॥ ४॥ विधेयं पापहीनत्वे मासषट्कं समासतः। परमेष्ठयाशातनायां वर्षमेकं | तथा तपः ॥ ५॥ वर्ष द्वादश वर्षाणि तत्पापस्यानुसारतः । भवेदुज्झितभिक्षावान्स्तोकोपकरणान्वितः ॥६॥ अथवा सर्वमुपधि त्यजेत्पाणिपरिग्रहः । वन्दते वन्द्यतो नैव परिहार दिने दिने ॥ ७॥ कुर्वीताहारमध्येपि किंचित्किचिन्मनागपि। संवासो यतिभिः सार्ध श्राद्वैर्वा तस्य कल्पते ॥ ८॥ नालापस्तैः समं क्वापि मुक्त्वाहत्प्रमुखस्तवम् । प्रायश्चित्तमनावृत्तं प्राहुरेतत्कृतागमाः ॥९॥” इति अनावृत्तप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ प्राराश्चिकं प्रायश्चित्तं यथा-"अन्तिमागम सूरिं श्रुतशं गणनायकम् । गुणिनं बहुदर्पण क्रोधेनाशातयन्सदा १ पालायैरिति पाठः । A मा. दि.४५ ___JainELSO.. . For Private & Personal Use Only Poww.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566