Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 532
________________ ॥३॥ नमस्कारयुताख्यस्य १ ग्यशीति ८३ मन्त्रपाठतः। सार्धाच मन्त्र[सं युक्तं द्वया भवति पौरुषी ॥४॥ पञ्चविंशत्युत्तरेकशत १२५ मन्त्रविवर्जनात् । मन्त्रयुक्तत्रयात्सार्धपेरख्या स्याद्विलम्बकः ३॥ ५॥ द्विशती २०० मन्त्रपाठाच मन्त्रयुक्तचतुष्टयात् । स्पार्धादर्घतृतीयायाः पौरुष्याच्च विलम्बकः ॥६॥ पादोनद्वयसंख्यायाः संभवत्यापराह्निकम् ४ । सार्धद्विशत्या २५० मन्त्रस्य षटकान्मन्त्रयुतस्य च ।।७।। पादोनाच त्रिपौरुष्या पूर्वार्धद्वयतोपि वा । अपराहेन सार्धन पूर्यते च हयासनम् ॥८॥ मन्त्रपाठपञ्चशत्या ५०० रुद्धमन्त्रयुतादपि । स पादात्पौरुषीषटकात्पूर्वार्धकचतुष्टयात् ॥९॥ सार्धद्वयापराहाच्च युग्मसंख्यावयासनात् । प्रत्याख्यानमेकभक्तं पूर्यते गतसंशयम् ६॥१०॥ सप्तषष्टियुतायाश्च षटूशत्या ६६७ मंत्रपाठतः । पञ्चयुक्तदशसंख्यमन्त्रयुक्तप्रयोगतः ॥११॥ अष्टकादेव पौरुष्याः पूर्वाधं सार्धपञ्चकात् । सार्ध त्रयापराहाच या शतत्रयादपि ॥१३॥ साकभक्ताजायेत तपो नैतिकाभिधम् । मंत्रपाठसहस्राच्च १००० सार्धद्वाविंशतेरपि ॥१३॥ मन्त्रयुक्ता द्वादशकात्पौरुषीणामतिक्रमात् । पूर्वार्धाष्टकतश्चापि पश्चकादापराहिकात् ॥१४॥ चतुईयासनादेवमेकभक्तद्वयादपि । सार्धनर्विकृता ज्ञेयमाचाम्लं परिपूरितम् ॥१५॥ सहस्रद्वय २००० मंत्राच्च तथा मंत्रयुतादपि । पश्चचत्वारिंशतस्तु पौरुष्या जिनसंख्यया॥१६॥ पूर्वार्धानां षोडशकाद्दशकादापराह्निकात् । द्वयासनाष्टकाच्चैव एकभक्तचतुष्टयात् ॥ १७॥ त्रयान्नैवृकृतानां च तथा चाम्लद्वयादपि । उपवासत्रतं पूर्णमेकं तदिवसे कृतम् ॥१८॥ लघुव्रतैयथा पूर्ण संजायेत गुरुव्रतम् । तथा गुरुव्रतेनापि पूर्णानि स्युलघून्यपि ॥ १९॥ व्रता SOCIALES CASE THE BEAGLES For Private & Personal use only alinelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566