Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
भाचार
दिनकरः
॥२५४॥
Jain Education 1
॥ १० ।” इति कायोत्सर्गार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ तपोई प्रायश्चित्तं यथा - " तपस्तु ज्ञानातिचारादिषु कालादिभ्रंशरूपेषु महाव्रतखण्डनकरेषु पातके चोपदिश्यते । तथाच तपसः संज्ञा यथा - "पूर्वार्ध चैव मध्याहं कालातिक्रमके लघु । विलम्बः पितृकालश्च पुरिमार्घाहयं दिशेत् ॥ १ ॥ पादो यतिः स्वभावश्च प्राणाधारः सुभोजनम् । अरोगः परमः शान्तो नामान्येकासने विदुः ||२|| अरसो विरसः पूतो निःस्नेहो यतिकर्म च । त्रिपादो निर्मदः श्रेष्ठो नाम (स्यात्) निर्वृतिष्विदम् ||३|| अम्लं सजलमाचाम्लं कामघ्नं च द्विपादकम् । धातुकृच्छीतमेकान्नं नामाचाम्ले विनिर्दिशेत् ||४|| अनाहारचतुःपादो मुक्तो निःपाप उत्तमः । गुरुः प्रशमनो धर्मा उपवासाभिधा इमाः || ४ || पथ्यः परः समो दान्तश्चतुर्घाख्या इतोरिताः । पुण्यं सुखं हितं भद्रं षष्ठाख्यं परिकल्पयेत् ॥ ६ ॥ प्रमितं सुन्दरं कृत्यं दिव्यं मित्रं सिचाष्टमम् । धायें धैर्य बलं काम्यं दशमे नामसंग्रहः ||७|| दुष्करं निर्वृतिर्मोक्षो नाम द्वादशमे मतम् । सेव्यं पवित्रं विमलं चतुर्दशममुच्यते ॥ ८ ॥ जीव्यं विशिष्टं विख्यातं नाम सप्तोपवासकम् । प्रवृद्धं वर्धमानं चाष्टोपवासविशेषणम् ||९|| नव्यं रम्यं तारकं च नवानशन संज्ञितम् । दशोपवाससंयोगे ग्राह्यमादेकमन्तिमम् ॥ १०॥ इति प्रत्याख्यानसंज्ञा ॥ ॥ अथ स्थूलसूक्ष्मतपोविभाग संकलना यथा - "परमेष्ठिमहामन्त्रो १ नमस्कारयुतस्तथा २ । पौरुषी चैव ३ पूर्वार्ध ४ मापराह्न ५ दयासनं ६ || १॥ एकासनं ७ निर्विकृति ८ स्तथा चाम्ल ९ मुपोषणं १० । परस्परविभागेन गणनैषामुदीर्यते ||२|| नमस्कार महामन्त्रनिःशेषपरिवर्तनात् । चतुचत्वारिंशतं च ४४ सार्धया नियमो भवेत्
For Private & Personal Use Only
॥२५४॥
jainelibrary.org.

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566