Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचार
दिनकरः
॥२५३॥
Jain Education Inte
तम् ॥१२॥ ग्रहणे स्वाश्रयं चैव भाषणे चेष्टितेपि च । यद्यन्तु चेष्टितं प्राप्तं भाषितं वा शुभाशुभम् ॥१३॥ तत्सर्व गुरवे कथ्यं प्रष्टव्यं चैव तत्फलम् । करणीयं तदादिष्टमेवमालोचना मता ॥ १४ ॥ स्वगणात्कारणेनान्यगणं यातस्तपोधनः । उपसंपद आदाने कुर्यादालोचनां पुरा ।। १५ ।। " इत्यालोचना संपूर्णा ॥ ॥ प्रतिक्रमणा यथा - " भृङ्गे समितिगुप्तयोश्च प्रमादेन कदाचन । गुरोराज्ञातनायां च विनयभ्रंश एव च ॥ १॥ गुर्विच्छाया अकरणे पूज्यपूजाव्यतिक्रमे । लघुसूक्ष्मासु मूर्च्छायां क्षुते कासे विजृम्भणे ॥२॥ विधिहीने च विहिते विवादे परवादिभिः । संक्लेशकर कार्येषु लेपादिषु कृतेष्वपि || ३ || हासेऽन्यहासने चैव कन्दर्पे परनिन्दने । कौत्कुच्ये विहिते चापि कदाचिच प्रमादतः ॥ ४ ॥ भक्तस्त्रीदेशभूपालाश्रितवार्ताकृतावपि । कषायविषयादीनामनुष प्रमादतः ॥ ५ ॥ श्रवणावर्जनादौ च किंचिद्धीनाधिकोदिते । बहिर्वसतितो द्रव्याद्भावाच्च स्वलिते तथा || ६ || अनाभोगाच्च सहसाकाराद्भङ्गे व्रतस्य च । आभोगादपि सूक्ष्मे च स्नेहे हासे भयेपि च ॥७॥ शोके प्रदोषे कन्दर्पे वादे च विकथाचये । एतेषु सर्वथा कार्य प्रतिक्रमणमञ्जसा ||८|| प्रतिक्रमणमात्रेण शुद्धिः स्याच्छुद्धचेतसाम् । प्रतिक्रमणाकरणे न शुद्धिः स्यात्कदाचन ॥ ९ ॥” इति प्रतिक्रमणप्रायश्चित्तं संपूर्णम् ॥ ॥ अथालोचनाप्रतिक्रमणरूपतदुभयार्ह यथा - " संभ्रमाद्वा भयाद्वापि सहसाकारतोपि वा । गुर्वादेरवरोधेन संघस्य प्रार्थनादपि ॥ १ ॥ महतः संघकार्याद्वा सर्वव्रतविखण्डने । तथातीचारकरण आचारे शङ्किते ऽपि वा ॥ २ ॥ दुर्भाषिते वा दुश्चिन्ताकृतौ दुश्चेष्टितेपि वा । प्रमादाद्विस्मृते चापि कर्तव्ये दिनरात्रिजे ॥ ३ ॥ ज्ञान
For Private & Personal Use Only
॥२५३॥
www.jainelibrary.org

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566