Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 523
________________ आचार दिनकरः ।। २५० । Jain Education In वहारयलिः ॥ ॥ " पूजां विधाय देवीनां स्वस्वाम्नायविशेषतः । भवन्ति बलयो देयास्तद्वत्परिक रेऽपि च ॥ १ ॥” देवीपूजने नानापक्वान्नकरम्भसप्तधान्यबकुलयुतो बलिर्देयः । गणपतेः सथस्कमोदकैर्बलिः । क्षेत्रपाल भेदानां तिलपूर्णतैलकरम्बैः सपूपकादिवकुलकैर्बलिः । चक्रपूजने नन्द्यावर्तादिपूजने नानापक्वान्नोदनव्यञ्जनयुतो बलिभिन्नभिन्नपात्रैस्तत्संख्यया दीयते । प्रत्येकं सुरासुरेश्वरग्रहदिक्पालविद्यादेवीलोकान्तिकजिन मातृणां परमेष्टिचतुर्णिकायदेवानां भिन्नभिन्नपात्रैर्बलिः । शाकिनीभूतवेतालग्रहयोगिनीनां मिश्रधान्यतैलनानामुख दीपसहितः चतुःपथे बलिः । तादृश एव बलिः भूतप्रेतपिशाचराक्षसादीनां संतर्पणाय श्मशाने । निधिलाभे तु निधदेवतोचितो बलिर्दीयते । निधिदेवतावचनाभावे तु निधिसमीपे सुलिप्तभूमौ धनदं संस्थाप्य पूर्ववत्पूजां विधाय निधिग्रहणं कुर्यात् ॥ " पृष्ठे कृत्वा गुरु शुक्रं वत्सं च कुलदेवताम् । मातरः पूजनाकाले स्थापनीया मनीषिभिः ॥ १ ॥ प्रायेण देवताः सर्वा जिना अशिववर्जिताः । तद्वर्णगन्धैः पुष्पैश्च पूजनीया मनीषिभिः ॥ १ ॥ यो बलिः कथितः पूर्व प्रतिष्ठा शान्तिकादिषु । विधेयः सर्वदेवानां स एवाईतदर्शने ||३|| सर्वदेवोपहारेषु सर्वदेव्यर्चनेषु च । निजगुर्वागमः सर्वः प्रमाणं कार्य उत्तमैः ॥ ४ ॥” इति बलिविधानम् R अथ प्रायश्चित्त विधिः । सचायम् । इह हि प्रायश्चित्तं नाम प्रमादकृतस्य विशुद्धिहेतु । तत्र च क्रोधमानमायालोभप्रकोपैः शब्द For Private & Personal Use Only ॥ २५० ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566