Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 521
________________ आचारदिनकरः ॥२४९॥ पौष्टिककारकः कुशेनाभिषिश्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जन पूर्ववत् यान्तु देवगणा० इत्यादि आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादी व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे सर्वेष्वपि च पर्वसु ॥२॥ महोत्सवे च संपूर्ण महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥३॥ आधयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पा पानि च क्षयं यान्ति महत्पुण्यं विवर्धते ॥४॥ सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रता पश्च महत्त्वं पुष्टिमच्छति ॥५॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्धयति । भूतग्रहपिशाचादि दोषाधिष्ण्यग्रहैः कृताः ॥६॥ रोगाश्च प्रलयं यान्ति न विघ्नं क्वापि जायते । पौष्टिकस्य फलं प्राहुरित्याचारविचक्षणाः | ॥७॥” इति पौष्टिकम् ॥ "सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रारब्धे च महाकार्य प्रतिष्ठास्वखिला| स्वपि ॥१॥ राज्याभिषेकसमये शान्तिकं पौष्टिकं वयम् । विधापयेद्विशुद्धात्मा तत्त्वाचारविचक्षणः ॥२॥ इत्याचार्यवर्धमानमूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पौष्टिककीर्तनो नाम उदयः ॥ ३५ ॥ ARRRRRRASS ॥२४९॥ For Private & Personal Use Only M Jain Education ainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566