Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
भाचार
दिनकरः
॥ २४८ ॥
Jain Education In
व्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्व सुरेन्द्रास्तीर्थोदकैरभिषिश्चन्ति त्रिभुवनपति तिलकं पहबन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं चालयन्ति चामराणि, वादयन्ति वाद्यानि, शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततनुकाराः स्नानं विधाय पौष्टिकमुद्धोषयामः । ततस्त्यक्तकोलाहलैर्धृतावधानैः श्रूयतां स्वाहा पुष्टिस्तु रोगोपसर्गदुःखदारिद्यडमर दौर्मनस्यदुर्भिक्षमर के तिपर चक्र कलहवियोगविप्रणाशात्पुष्टिरस्तु आचापाध्याय साधु साध्वीश्राविकाणां पुष्टिरस्तु नमोऽर्हदृभ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोर्हन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भुवनपतिव्यन्तरज्योतिष्क वैमानिकविमानभुवनस्थिताः नन्दीश्वररुचक कुण्डलेषुकार मानुषोत्तरवर्षधर वक्षस्कारवैतादयमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थंकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्क वैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । उँ चमरब - लिधरणभूतानन्दवेणुदेववेणुदारिहरिकान्त हरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जन घोषमहाघोषकालमहाकालसुरूपप्रतिरूपपुर्ण भद्रमणिभद्र भीममहाभीमकिंनर किंपुरुषसत्पुरुष महापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयशसन्निहित सन्मानधातृविधातृऋषिऋषिपालईश्वर महेश्वरसुवक्षविशाल हास्य हास्यरतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशान सनत्कुमार माहेन्द्र ब्रह्म
For Private & Personal Use Only
॥२४८ ॥
jainelibrary.org

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566