Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
लोचनाग्रहणकालो यथा-"पने चैव चतुर्मास्यां तथा संवत्सरेपि च । प्रमादकृतपापान्ते प्राप्ते च प्रवरे गुरौ ॥१॥तीर्थे च तपआरम्भे महारम्भान्त एव च । इति काले विधेयं स्यात्प्रायश्चित्तप्ररूपणम् ॥ २॥"॥प्रायश्चित्तानाचरणे दोषो यथा-"लजया गौरवेणापि प्रमादेनापि केन वा । गर्वेणावज्ञया चैव मृढत्वेनाथ वा नरः ॥१॥ कदापि नालोचयति पापं यदि समं नरः । तदा तस्य फलं सर्व श्रूयतां दोषसंकुलम् ॥ २॥ अनालोचितपापश्चेत्कदाचिम्रियते पुमान् । तस्य तत्पापयोगेन दुर्बुद्धिः स्याद्भवान्तरे ॥३॥ दुर्बुद्धया विपुलं पापं करोत्यन्यविमूढधीः । तेन पापेन दारिा दुःख च लभतेतराम् ॥ ४॥ प्रयाति नरकं घोरं पशुत्वं प्राप्नुयादपि । कुमानुषत्वे पतितो दुष्टदेशकुलोद्भवः॥५॥ सरोगः खण्डिताङ्गश्च कुर्यात्प्रचुरपातकम् । तेन पापेन महता कुदेवत्वादिसंश्रितः ॥६॥ पश्चात्तापं च कुरुते बोधिबीज न चाप्नुयात् । द्वीन्द्रियत्वैकेन्द्रियत्वे निगोदत्वमवाप्नुयात् ॥७॥ भ्राम्येदनन्तसंसारं कष्टानियोति वा ततः। इति दोषान् विलोक्यात्र प्रायश्चित्तमुपाचरेत् ॥८॥" ॥ प्रायश्चित्ताचरणे गुणा यथा-"सर्वपापप्रशमनं सर्वदोषनिवारणम् । प्रवर्धनं च पुण्यानां धर्मिणामात्ममोदनम् ॥१॥ शल्यापहारो जीवस्य नैर्मल्यं ज्ञानसंगतिः। पुण्यस्य संचयो भूयाद्विघ्नस्य च परिक्षयः॥२॥ संप्राप्तिः स्वर्गशिवयोः कीर्तिविस्तारिणी भुवि । प्रायश्चित्ताचरणतः फलमेतन्निगद्यते ॥३॥" प्रायश्चित्तग्रहणविधिरुच्यते । यथा-"मृदुध्रुवचरक्षिप्रैर्वारे भौमं शनि विना । आद्याटनतपोनद्यालोचनादिषु भं शुभम् ॥१॥" शुभनक्षत्रतिथिवारलग्नेषु गुरुशिष्ययोश्चन्द्रबले साधुः सर्वचैत्येषु चैत्यवन्दनं कुर्यात् ।
"टनम् ॥१॥
श
कीर्तिविस्तार भौमं शान.
Jw.jainelibrary.org
Jain Education
For Private & Personal use only
on

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566