Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
मा. दि.४२
Jain Education Inte 92X
च पूर्ववत् । तृतीयपीठे सक्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् । चतुर्थपीठे षोडशविद्यादेवीस्थापनं पूजनं च पूर्ववत् । पञ्चमपीठे षट्द्रहदेवीस्थापनं । तत्पूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा "श्रीहीघृतयः कीर्तिर्बुद्धिर्लक्ष्मीश्च षण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ १ ॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । श्रिये नमः । ॐ ह्रिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति — ॐ श्रीं श्रिये नमः इति मूलमंत्रः ॥ “अम्भोजयुग्मवरदाभयप्तहस्ता पद्मासना कनकवर्णशरीरवस्त्रा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥ श्रियै पद्मद्रहनिवासिन्यै श्रिये नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमयै० आचमनीयं गृहाण २ सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । अनेन सर्वपूजा करणं ॥ १ ॥ हियं प्रति — ह्रीं हिये नमः इति मूलमन्त्रः ॥ “धूम्राङ्गयष्टर सिखेटक बीजपूरवीणाविभूषितकरा धृतरक्तवस्त्रा । हृींर्घोर वारणविघातनवाहनाढया पुष्टीश्च पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥” ॐ नमो हिये महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति — धांधीं धौं भ्रः धृतये नमः इति मूलः ॥ "चन्द्रोज्वलाङ्गवसना शुभमान सौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । स्रक्पद्मनिर्मलकमण्डलुवीजपूरहस्ता वृतिं घृतिरिहानिशमा
For Private & Personal Use Only
nelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566