Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
CHOCHHICHISHIRISA
जायं विग्यविणासणं । तं जिणस्स पइहाए बालस्स सुशिवंकरं ॥१॥" ततोऽनन्तरं बालस्य कपोले चपेटात्रयं देयं । ततो रुदन्तं बालकं वामहस्तेन पितुरर्पयेत् पश्चान्महामहोत्सवेन वासगृहं यान्ति । बालस्य कण्ठेमूले मूलवृक्षाडितं आश्लेषायां साडितं स्वर्णमयं रूप्यमयं वा पत्रकं परिधापयेत् । इति मूलाश्लेषाविधानम् ॥ गुरवे स्वर्णमुद्रिकादानं । बालकस्य मण्डिपरिधापनं । कन्याया वस्त्रत्रयस्य परिधापनं । केचिच्च मूलपादचतुष्के भिन्नं स्नात्रं बालस्याहुः । “दिग्बन्धकरणपूर्व प्रक्षिप्य बलिं विधाय रक्षां च । अङ्गेषु शिशुजनन्योविधिवन्मन्त्राक्षराण्यस्येत् ॥१॥ लक्षाक्षतप्रमाणं प्रथमं स्नानं समन्त्रमिह विहितम् । मूलाद्यपाददोषान् हरतु पितुर्वितनुताद्भद्रम् ॥२॥ युगन्धी ततः स्नानं तथैव विहितं हितम् । दोषाद्वितीयपादस्य जनन्या हरति क्षणात् ॥३॥ तृतीयं सर्षपस्थानं दोषतानवहेतवे । भूयात्तृतीयपादस्य धनवृद्धिनिबन्धनम् ॥४॥ ससधान्यमयं स्नानं चतुर्थ मन्त्रपूर्वकम् । सर्वदोषापहं भूयात्सर्वसंपत्तये पितुः॥५॥ अष्टादशाहत्प्रतिमा विधेया स्नानोदकान्येकतमे च कुम्भे । विधाय कुर्यादभिषेकमेके कृतस्य बालस्य शुभाभिवृद्धयै ॥६॥ दर्शयेत्तदनु दपणं शिशोरपात्रमपि दर्शयेत्तथा । पद्ममुद्गरगरुत्मदादिका मुद्रिकाः प्रकटयेत्ततो गुरुः ॥७॥ बीजपूरकनारिङ्गबदरप्रमुखैः फलैः । पूरितामथो बालं वाससाच्छादयेद्गुरुः ॥८॥ लग्नसमयेऽथ बालकमुत्थाप्य विलोक्य दनि मुखमस्य । तदनु च घेतपात्रेऽसौ साक्षात्सर्वोप्यवेक्षेत ॥९॥ नश्यन्ति दुरितततयः स्फूर्जन्ति समं
१ वृतभृतपाने साक्षात्सर्वोप्यवीक्षेत इति पाठः ।
Jain Educa
t ional
For Private & Personal Use Only
Diwww.jainelibrary.org

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566