Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचार
दिनकरः
॥२४४॥
मूलमन्त्रेण अष्टोत्तरशताहतिप्रमाणः । समिधः सर्वत्र पिप्पलन्यग्रोधप्लक्षमण्यः। तन्दुलश्वेतवस्त्रतुरगदानं ॥१॥ चन्द्रशान्तिके-घृतसरूषधिहोमः । तन्दुलमुक्ताफलश्वेतवस्त्रदानम् ॥२॥ मङ्गलशान्तिके-घृतमधुसर्वधातुहोमः रक्ताम्बररक्ततुरगदानं ॥३।। वुधशान्तिके-घृतमधुप्रियगुहोमः मरकतधेनुदानं ॥४॥ गुरुशान्तिके
-वृतमधुयवतिलहोमः स्वर्णपीतवस्त्रदानं ॥५॥ शुक्रशान्तिके-पञ्चगव्यहोमः श्वतरत्नधेनुदानं ॥६॥शनिशान्तिके-तिलघृतहोमः कृष्णगोवृषभनीलमणिदानं ॥७॥ राहुशान्तिके-तिलघृतहोमः छागशस्त्रादिदानं ॥ ८॥ केतुशान्तौ तिल घृतहोमः ऊर्णालोहदानं ॥९॥ होमे कुण्डं त्रिकोणमेव । ॐ नमः सूर्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुभ्यो ग्रहेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः ३ह ग्रहशान्ति के आगच्छन्तु २ इदमध्य आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा ॥ इति ग्रहाणां संकुलपूजा ॥
प्रकारान्तरेण ग्रहपूजा ॥ अथवा अन्यच्च ग्रहाणां पूजा बालावबोधाय देशभाषयैव यथा-श्रीआदिनाथस्याग्रे कुङ्कमश्रीखण्डमयं रविबिम्ब लिख्यते । बिम्बपट्टलिकायां पात्री ९ पूग ९पत्र ९ नालिकेर १ काचाकपूरवालु १ नैवेद्यलापसीपाइली ९ पीतपटडलाखंडु १ पहिरावणी द्रामु १ लोह ९ होमस्तिलयवघृतेन क्रियते ॥१॥ सोमपूजने --श्रीखण्डमयं चन्द्रबिम्बं श्रीचन्द्रप्रभस्याग्रे लिखनीयं । पात्री ९ पत्र ९ पूग ९ बीजपूर १ काचा
॥२४४॥
Jan Education in
For Private & Personal use only
M
inelibrary.org

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566