Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
CPC
भावारदिनकरः
॥२४२॥
भूतो भ(ध)रण्यां विश्वपावनः। काश्यपस्य कुलोतंसः कलिङ्गविषयोद्भवः ॥ १॥ रक्तवर्णः पद्मपाणिर्मन्त्रमूर्तिस्त्रयीमयः। रत्नदेवीजीवितेशः ससाश्वोऽरुणसारथिः॥२॥ एकचक्ररथारूढः सहस्रांशुस्तमोपहः । ग्रहनाथ ऊर्ध्वमुखः सिंहराशी कृतस्थितिः ॥ ३॥ लोकपालोऽनन्तमूर्तिः कर्मसाक्षी सनातनः। संस्तुतो वालखिण्यश्च विघ्नहर्ता दरिद्रहा ॥४॥ तत्सुता यमुना वापी भद्रायमशनैश्चराः । अश्विनीकुमारौ पुत्रौ निशाहा दैत्यसूदनः ॥ ५॥ पुन्नागकुङ्कमैलेपै रक्तपुष्पैश्च धूपनैः । द्राक्षाफलैर्गुडान्नेन प्रीणितो दुरितापहः॥६॥ पद्मप्रभजिनेन्द्रस्य नामोचारेण भास्करः । शान्ति तुष्टिं च पुष्टिं च रक्षां कुरु कुरु (ध्रुवं) द्रुतम् ॥७॥ सूर्यो द्वादशरूपेण माठरादिभिरावृतः । अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः ॥ ८॥ इति सूर्यपूजा ॥ ॥ चन्द्रपूजने-3 पंचचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेय-दू दिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्रः सा० शेषं पूर्ववत् ॥ “अत्रिनेत्रसमुदभूतः क्षीरसागरसंभवः । जातो यवनदेशे च चित्रायां समदृष्टिकः॥१॥ श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः॥२॥ मृगाकोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको वुधरेवयोः॥३॥ अर्चितश्चन्दनैः श्वतः पुष्पै●पवरेक्षुभिः । नैवेद्यपरमानेन प्रीतोऽमृतकलामयः ॥४॥ चन्द्रप्रभजिनाधीशनाम्ना त्वं भगणा
||२४२॥ शधिपः । प्रसन्नो भव शान्ति च कुरु रक्षां जयश्रियम् ॥५॥” इति चन्द्रपूजा ॥२॥ भौमपूजने-ॐ ह्रीं हूं
CATEGORESTROLOGLEARCESS
Jan Education Hatonal
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566