________________
आचारदिनकरः
S
॥१६८॥
AMACHAR
पुरुषदत्तायै स्वाहा ६ ॐ नमः काल्यै स्वाहा ७ ॐ नमो महाकाल्यै स्वाहा ८ ॐ नमो गौर्यै स्वाहा ९ ॐ नमो 18 गन्धायै स्वाहा १० ॐ नमो महाज्वालायै स्वाहा ११ ॐ नमो मानव्यै स्वाहा १२ नमोऽछुसायै स्वाहा १३ 3 नमो वैरोटयायै स्वाहा १४ ॐ नमो मानस्यै स्वाहा १५ ॐ नमो महामानस्यै स्वाहा १६ । ततो बहिःपरिधि विधाय चतुर्विंशति दलानि कुर्यात् तेषु क्रमेण ॐ नमः सारस्वतेभ्यः स्वाहा १ ॐ नम आदित्येभ्यः स्वाहा २ ॐ नमो वह्निभ्यः स्वाहा ३ ॐ नमो वरुणेभ्यः स्वाहा ४ ॐ नमो गईतोयेभ्यः स्वाहा ५ ॐ नमस्तुषितेभ्यः स्वाहा ६ ॐ नमोऽव्याबाधितेभ्यः स्वाहा ७ ॐ नमोरिष्टेभ्यः स्वाहा ८ ॐ नमोग्न्याभेभ्यः स्वाहा ९ नमः सूर्याभेभ्यः स्वाहा १० ॐ नमश्चन्द्राभेभ्यः स्वाहा ११ नमः सत्याभेभ्यः स्वाहा १२ ॐ नमः श्रेयस्करेभ्यः स्वाहा १३ ॐ नमःक्षेमंकरेभ्यः स्वाहा १४ ॐ नमो वृषभेभ्यः स्वाहा १५ ॐ नमः कामचारेभ्यः स्वाहा १६ ॐ नमो निर्वाणेभ्यः स्वाहा १७ ॐ नमो दिशान्तरक्षितेभ्यः स्वाहा १८ ॐ नम आत्मरक्षितेभ्यः स्वाहा १९ 3 नमः सर्वरक्षितेभ्यः स्वाहा २० ॐ नमो मारुतेभ्यः स्वाहा २१ ॐ नमो वसुभ्यः स्वाहा २२ ॐ नमोऽश्वेभ्यः स्वाहा २३ ॐ नमो विश्वेभ्यः स्वाहा २४ । ततो बहिः परिधि विधाय चतुःषष्ठिदलानि विधाय ततोऽनुक्रमेण ॐ नमश्चमराय स्वाहा १ ॐ नमो बलये स्वाहा २ ॐ नमो धरणाय स्वाहा ३ ॐ नमो भूतानन्दाय स्वाहा ४
ॐ नमो वेणुदेवाय स्वाहा ५ ॐ नमो वेणुदारिणे स्वाहा ६ नमो हरिकान्ताय स्वाहा ७ ॐ नमो हरिस8| हाय स्वाहा ८ ॐ नमोऽग्निशिखाय स्वाहा ९ ॐ नमोऽग्निमानवाय स्वाहा १० ॐ नमः पुण्याय स्वाहा ११
॥१६८॥
___Jan Educationa
l
For Private & Personal use only
ainelibrary.org