Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
मा. दि.४०
Jain Edu
राफाल्गुनीस्वामिने अर्यमन् इह० शेषं० एक० ॥। १२ ।। हस्तं प्रति - घृणि २ नमो दिनकराय स्वाहा इति मूल० । ॐ नमो दिनकराय हस्तस्वामिने दिनकर इह० शेषं० एक० ||१३|| चित्रांप्रति- तक्ष २ नमो विश्वकर्मणे स्वाहा इति मूल० । ॐ नमश्वित्रेशाय विश्वकर्मन् इह० शेषं० एक० ॥ १४ ॥ स्वातिं प्रति — यः यः नमो वायवे स्वाहा इति मूल० । ॐ नमो वायवे स्वातीशाय वायो इह० शेषं० एक० ||१५|| विशाखांप्रतिॐ वषट् नम इन्द्राय स्वाहा । रं रं नमो अग्नये स्वाहा इति मूलमंत्रौ । ॐ नम इन्द्राग्निभ्यां विशाखास्वामिभ्यां इन्द्राग्नी इह० शेषं० द्वि० ॥ १६ ॥ अनुराधांप्रति - नमः घृणि २ नमो मित्राय स्वाहा इति मूल० । नमो मित्राय अनुराघेश्वराय मित्र इह० शेषं० एक० ॥ १७ ॥ ज्येष्ठां प्रति - वषट् नम इन्द्राय स्वाहा इति मूल० । ॐ नम० इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं० एक० ॥ १८ ॥ मूलं प्रति — ॐ षषा नमो निर्ऋतये स्वाहा इति मूलः । ॐ नमो नैऋताय मूलाधीशाय नैऋते इह० शेषं० एक० । १९ । पूर्वाषाढां प्रतिॐ वं वं नमो जलाय स्वाहा इति मूलः । ॐ नमो जलाय पूर्वाषाढास्वामिने जल इह० शेषं० एक० ॥ २० ॥ उत्तराषाढां प्रति- विश्व २ नमो विश्वेदेवेभ्यः स्वाहा इति मूलः । ॐ नमो विश्वेदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वेदेवा इह० शेषं० बहु ॥ २१ ॥ अभिजितं प्रति ब्रह्म २ नमो ब्रह्मणे स्वाहा इति मूल० । ॐ नमो ब्रह्मणे अभिजिदीशाय ब्रह्मन् इह० शेषं० एक० ॥ २२ ॥ श्रवणं प्रति - अं नमो विष्णवे स्वाहा इति मूल० । ँ नमो विष्णवे श्रवणाधीशाय विष्णो इह० शेषं० एक ॥ २३ ॥ धनिष्ठां प्रति — ॐ नमो व
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566