Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 494
________________ Jain Education In देवतां प्रतिमं मं नमः पुरदेवाय स्वाहा इति मूल० । ॐ नमः पुरदेवाय सायुधाय सवाहनाय सपरिकराय पुरदेव इह० शेषं० पुं० ॥ ४ ॥ चतुर्णिकायदेवपूजनं पूर्ववत् ॥ ५ ॥ अष्टहस्तवस्त्राच्छादनं । इति सari पूजां विधाय त्रिकोण कुण्डे होमः । परमेष्ठिसंतर्पणे खण्डघृतपायसैः श्रीखण्डश्रीपर्णी समिद्भिर्होमः । दिक्पाल संतर्पणे घृतमधुफलैः प्लक्षाश्वत्थसमिद्भिर्होमः । ग्रहसंतर्पणे क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिर्होमः । विद्यादेवी संतर्पणे घृतपायसखण्डफलैरश्वत्थसमिद्भिर्होमः । गणपतिसंतर्पणे मोदकैः उदुम्बरसमिद्भिर्होमः । कार्तिकेयसंतर्पणे मधूकपुष्पैः सघृतैः प्लक्षसमिद्भिर्होमः । क्षेत्रपालसंतर्पणे तिलपिण्डैर्घ तू रसमिद्भिर्होम: । पुरदेवतासंतर्पणे घृतगुडक्षौद्रैर्वट समिद्भिर्होमः । चतुर्णिकायदेव संतर्पणे नानाफलैः पायसैः प्राप्तसमिद्भिर्होमः । सर्वत्र होमे मूलमन्त्राः । समिधः सर्वत्र प्रादेशप्रमाणाः । एवं सर्वेषां पूजनं होमं च विधाय पुष्पाञ्जलिक्षेपादनन्तरं यः सर्वोपि बृहत्स्नानविधिः कथितः स्नपनविधिः स सर्वोपि विधेयः । ततः स्नात्रानन्तरं स्नात्रोदकं सर्व ग्राह्यम् । सर्वतीर्थजलं च संमील्य बिम्बाग्रे सुविलिप्तभूमौ चतुष्किकोपरि न्यस्तस्य यथासंपत्तिकृतस्य बद्धकण्ठस्य मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादिबन्धनं सर्वत्र शान्तिमन्त्रेण । ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि नालिकेरं च शान्तिमन्त्रेण न्यसेत् । ततः शुद्धोदकैरखण्डधारया द्वौ स्नात्रकारौ स्नात्रकलशं पूरयतः । उपरिच्छदाधारेण आकलशमूलावलम्बि सदशवस्त्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां शान्तिकलशे निपतन्तीं शान्तिकदण्डकं पठन्नभिमन्त्रयति । शान्ति For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566