Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचारदिनकरः
॥२०६॥
HISRUSHISHASHASHISHISHTAS
वृत्तेन अञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । पुनः श० ऊ० धूपदानं । २४। पुनः कु०-"अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारो तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तुं मङ्क्षु प्रगाढभवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते। तव वृषवनं यस्मिन्कुञ्जान्महत्तमयोगिनो बहुलबलिनो देवाधीशा निता- 18 न्तमुपासते ॥२॥ समवसरणं साधुब्याप्रैवषैरहिभिर्वरं जयति मधुमित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते काक्षापूर्ति प्रयच्छतु संकुलं समवसरणं साधुव्याघवषैरहिभिर्वरम् ॥३॥ तव चिदुदयो विश्वस्वामिनियति विशङ्कितो जलधरपदं स्वर्गव्यहं भुजङ्गगृहं परम् । जलधरपदस्वर्गव्युहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारणा हरिणहरिण श्रीद श्रीदप्रयोधनबोधना। कमलकमलव्यापव्यापद्दरीतिदरीतिदा गहनगहन श्रेणीश्रेणी विभाति विभाति च ॥५॥" हरिणीवृत्तानि । अनेन । "जयजयजयदेवदेवाधिनाथो लसत्सेवया प्रीणितस्वान्त कान्तप्रभप्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे विनष्टाखिलाद्यव्रज । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥१॥” अनेन वृत्तन बिम्बाग्रतोsञ्जलिं बध्वा क्षणं ध्यानं । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० अनेन धूपोत्क्षेपः ।२५। एवं पञ्चविंशतिभेसुमा-||॥२०६॥ अलयः प्रक्षिप्यन्ते । एतान्येव कुसुमाञ्जलिकाव्यान्यन्तर्गतविधिकाव्यपञ्चविंशतिरहितानि पञ्चविंशत्युत्तर
ACCORRECAS
Jain Education
a
l
For Private & Personal Use Only
how.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566