________________
खस १४ खामिया १५ चेव ॥२३॥ दुविलय १६ लउस १७ बुक्कस १८ भिलिंग १९ पुलिंद २० कुंच २१ भमर २२ भया २३ । कोवाय २४ वीण १५ पंचुअ २६ मोलव २७ मालव २८ कुलग्घाय २९ ॥२४॥ किकय ३० किराय ३१ हयमुह ३२ खरमुह ३३ गय ३४ तुरय ३५ मिंढय ३६ हाय ३७ मुहयकन्ना ३८ गयकन्ना ३९ अण्णेवि अणारिआ बहवो ॥२५॥ पावाय चंडकम्मा अणारिआ निग्घिणा निरणुताची। धम्मुत्ति अक्खराई सुमिणे विन नजए जेसु ॥२६॥ विहारयोग्या यथा-आर्याः सुभिक्षसंपन्नाः परचक्रादिवर्जिताः । अविड्वराः सुपूजाश्च बहुवार्षिसंकुलाः ॥२७॥आर्यदेशा यथा-रायगिहमगह १ चंपा अंगा २ तह तामलित्ति वंगाय ३ । कंचणउरं कलिंगा ४ वाणारसी चेव कासीअ ५॥ २८ ॥ साकेय कोसला गयपुरं च कुरु ७ सोरियं च कुसट्टा य ८ । कंपिल्लं पंचाला ९ अहिच्छता जंगला १० चेव ॥ २९ ॥ बार वह य सुरट्ठा ११ मिहिल विदेहा य १२ वत्थ कोसंबी १३ । वंदीपुर संडिभा १४ भद्दिलपुरमेव मलया १५ य ॥ ३० ॥ वेरसउवत्य १६ वरुणा अच्छा १७ तह मति आवइ दसणा १८ । सुत्तीमई इचेई १९ वीयभयं सिंधुसोवीरा २० ॥३१॥ महरा य सूरसेणा २१ पावाभंगीअ २२ मासपुरिवट्टा २५ । सावत्थी अ कुणाला २४ कोकोडिव
रिसं च लाडा २५ ॥ ३२ ॥ से अंबिआ वि अनयरी केअर अद्धं च २६ आरियं भणिअं। जत्थुप्पत्तिजिPणाणं चक्कीणं रामकन्हाणं ॥३३॥ एतद्देशस्थितः साधुर्विहरेदीदृशे पदे । अनन्तरोक्तमालम्ब्य विधि श्रेय
स्करं सदा ॥ ३४ ॥ प्रस्थानमूर्ध्वमुदितं दशकानून-मर्वात धनुःशतकपश्चकतः शुभाय। तत्रैव मण्डलिक
Jan Education
onal
For Private & Personal Use Only
Nowww.jainelibrary.org