________________
आसुरी ४२ कृष्णसर्षप ४३ इति मदनादिगणः । त्रिवीज ३ मालविनी ४ त्रिफला ५ स्नुही ६ शङ्खपुष्पी ७ नोलिनी ८ रोध ९ बृहद्रोध १० कृतमाल ११ कम्पिल्लक १२ स्वर्णक्षीरी १३ इति कुम्भादिगणः । कुष्ट १ बिल्व २ काश्मरी ३ अरणी ४ अरणिका ५ पाटला ६ कुबेराक्षी ७ सेनाक ८ कण्टकारिका ९ क्षुद्रकण्टकारिका १० शालिपर्णी ११ पृश्निपर्णी १२ गोक्षारु १३ देवदारु १४ रास्ना १५ यव १६ शतपुष्पी १७ कुलत्थ १८ माक्षिक १९ पौक्षिक २० क्षौद्र २१ सित्थुक २२ शर्करा कुष्ठादिगणः । ७९ । अपामार्ग १ त्रिकटु ४ नागकेशर ५ त्वक् ६ पत्र ७ हरिद्रा ८ राल ९ दारुहरिद्रा १० श्रीखण्ड ११ शोभाञ्जन १२ रक्तशोभाञ्जन १३ मधुशोभाञ्जन १४ मधूक १५ रसांजन १६ हिगुपत्री १७ इति वेल्लादिगणः। ९६ । तगर १ बला २ अतिबला ३ इति भद्रदादिगणः । ९९ । दूर्वा १ श्वेतदूर्वा २ गण्डदूर्वा ३ जवासक ४ दुरालभा ५ वासा ६ कपिकच्छू ७ क्षुद्रा ८ शतावरी ९ गुञ्जा १० श्वेतगुञ्जा ११ प्रियङ्गु १२ पद्म १३ पुष्कर १४ नीलोत्पल १५ सौगन्धिक १६ कुमुद १७ शालूक १८ वितुन्नक १९ इति दूर्वादिगणः॥११७॥ जीवन्ती १ काकोली २ क्षीरकाकोली ३ मेद ४ महामेद ५ मुद्गपर्णी ६ माषपर्णी ७ ऋषभक ८ जीवक ९ मधुयष्टी १० इति जीवन्त्यादिगणः ॥१२७॥ विदारी १ क्षीरविदारी २ एरण्ड ३ रकैरण्ड ४ वृश्चिकाली ५ पुनर्नवा ६ श्वेतपुनर्नवा ७ नागबला ८ गांगेरुकी ९ सहदेवी १० कृष्णसारिवा ११ हंसपदी १२ । इति विदार्यादिगणः । उशीर १ लामजक २ चन्दन ३ रक्तचन्दन ४ कालेयक ५ परूषक ६ इति दायादिगणः ॥१४५॥ पद्मक १ पुण्डरीक २ वृद्धि ३
Jain Educatio
n
al
For Private & Personal Use Only
Uwww.jainelibrary.org