Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay
View full book text
________________ अभिज्ञानशाकुन्तलम् - [प्रथमोनटी-(प्रविश्य ) 'अज, इअह्मि, आणवेदु अज्जो, को णिओओ अणुचिट्ठीअदुत्ति / [(प्रविश्य ) 'आर्य ! इयमस्मि, २आज्ञापयत्वार्यः, 'को नियोगोऽनुष्ठीयतामिति / सूत्रधारः- आर्ये ! इयं हि रस-भाव-विशेष-दीक्षागुरोविक्रमा 'गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः / तालव्यो, मूर्धन्योऽलङ्करणे कथित आचार्यैः' इत्यूष्मविवेकश्च / यदि अवसितं = यदि तव सम्पूर्ण जातम् , तत् = तर्हि, इह = रङ्गशालायां [ 'स्टेज' इति, 'थियेटरहाल' इति च प्रसिद्धायाम् / / आर्य ! = हे प्रिय ! / 'वाच्यौ नटीसूत्रधारावार्यनाम्ने'त्युक्तेः स्थापकनाम्नो नटस्य सम्बोधनमेतत् / इयमस्मि = इयमहं भवन्नियोगादुपस्थिताऽस्मि / एवञ्च ममेदानी नेपथ्यविधानमवसितमित्यर्थादवसेयम् / आज्ञापयतु = निर्दिशतु भवान् / को नियोगः 1 = कः खल्वादेशो भवताम् / अनुष्ठीयताम् = सम्प्रति मया अनुष्ठेयः = कर्त्तव्यः / मया किं करणीयमित्यर्थः / 'रङ्ग प्रसार्धं मधुरैः श्लोकैः काव्यार्थसूचकैः / रूपकस्य, कवेराख्यां, गोत्राद्यपि स कीर्तयेत् // ऋतुं च कश्चित्प्रायेण 'भारती' वृत्तिमाश्रितः / , [साहित्यदर्पणे 6 प.] -इत्युक्तेः-नाटकस्य, कवेश्च नाम निर्दिशन् , 'भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः / तस्याः प्ररोचना, वीथी, तथा प्रहसना-ऽऽमुखे // अङ्गानि,-अथोन्मुखीकारः प्रशंसातः प्ररोचना ॥'नटी-( रङ्गशाला में प्रविष्ट हो ) आर्यपुत्र ! (हे प्राणनाथ ! ) मैं सेवा में उपस्थित हूँ, कहिए, आपकी किस आज्ञा का मैं पालन करूँ ? / सूत्रधार-प्रिये ! रस ( शृङ्गार आदि नौ रस ) और भाव ( रति आदि 1 अजउत्त / [ आर्यपुत्र ] / 2 अयं पाठः क्वचिन्नास्ति / 3 'आर्ये ! अभिरूपभूयिष्ठा परिषदियं' पा० / 4 'प्रसाध्य' /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/34ccd1a97d0d86bdfea8361306b705b87329b0967b3293bd6a4810bab169d917.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 640