SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अभिज्ञानशाकुन्तलम् - [प्रथमोनटी-(प्रविश्य ) 'अज, इअह्मि, आणवेदु अज्जो, को णिओओ अणुचिट्ठीअदुत्ति / [(प्रविश्य ) 'आर्य ! इयमस्मि, २आज्ञापयत्वार्यः, 'को नियोगोऽनुष्ठीयतामिति / सूत्रधारः- आर्ये ! इयं हि रस-भाव-विशेष-दीक्षागुरोविक्रमा 'गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः / तालव्यो, मूर्धन्योऽलङ्करणे कथित आचार्यैः' इत्यूष्मविवेकश्च / यदि अवसितं = यदि तव सम्पूर्ण जातम् , तत् = तर्हि, इह = रङ्गशालायां [ 'स्टेज' इति, 'थियेटरहाल' इति च प्रसिद्धायाम् / / आर्य ! = हे प्रिय ! / 'वाच्यौ नटीसूत्रधारावार्यनाम्ने'त्युक्तेः स्थापकनाम्नो नटस्य सम्बोधनमेतत् / इयमस्मि = इयमहं भवन्नियोगादुपस्थिताऽस्मि / एवञ्च ममेदानी नेपथ्यविधानमवसितमित्यर्थादवसेयम् / आज्ञापयतु = निर्दिशतु भवान् / को नियोगः 1 = कः खल्वादेशो भवताम् / अनुष्ठीयताम् = सम्प्रति मया अनुष्ठेयः = कर्त्तव्यः / मया किं करणीयमित्यर्थः / 'रङ्ग प्रसार्धं मधुरैः श्लोकैः काव्यार्थसूचकैः / रूपकस्य, कवेराख्यां, गोत्राद्यपि स कीर्तयेत् // ऋतुं च कश्चित्प्रायेण 'भारती' वृत्तिमाश्रितः / , [साहित्यदर्पणे 6 प.] -इत्युक्तेः-नाटकस्य, कवेश्च नाम निर्दिशन् , 'भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः / तस्याः प्ररोचना, वीथी, तथा प्रहसना-ऽऽमुखे // अङ्गानि,-अथोन्मुखीकारः प्रशंसातः प्ररोचना ॥'नटी-( रङ्गशाला में प्रविष्ट हो ) आर्यपुत्र ! (हे प्राणनाथ ! ) मैं सेवा में उपस्थित हूँ, कहिए, आपकी किस आज्ञा का मैं पालन करूँ ? / सूत्रधार-प्रिये ! रस ( शृङ्गार आदि नौ रस ) और भाव ( रति आदि 1 अजउत्त / [ आर्यपुत्र ] / 2 अयं पाठः क्वचिन्नास्ति / 3 'आर्ये ! अभिरूपभूयिष्ठा परिषदियं' पा० / 4 'प्रसाध्य' /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy