Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.org हेमचन्द्रः । .... भोक्तुम' वश्या वेश्म रसातलं च विलसद्भोगि' यः क्षोणीधरयागिनीं च सुमहाभोगां सिषेवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः [संख्या]तीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल " ***DGE OF Acharya Shri Kailassagarsuri Gyanmandir • क्षत्राणि रक्षांसि च । For Private and Personal Use Only 3000 रे ॥ 1 ॥ "कुलभूप ... बलाम्ब ... क्रीडाकोड इवोदधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणिर्यः स्वर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ अर्णोराजनराधिराजहृदये क्षिप्त्यैक (ब) बाणत्रजं योतल्लोहिततर्पणादमदयच्चण्डीं भुजस्थायिनीम् । द्वारालम्बितमालवेश्वरशिरः पद्मेन यश्चाहरल्लीलापङ्कजसंग्रह व्यसनिनीं चौलुक्यराजान्वयः || शुद्धाचारनवावतारसरणिः सद्धर्मकर्म क्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेर्लङ्घयन्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू" ... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो नष्टोदीच्य नराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नप्राच्यनरेन्द्रमौलिकमलैः प्रौम्प (प्रोद्य) त्फलद्योतितश्छायां दूरमवर्धयन्निजकुले यस्य प्रतापद्रुमः ॥ आचारः किल तस्य रक्षणविधिर्विघ्नेशनिर्ना(र्णा) शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं ........वः । देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी ॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुरद्रत्नद्योतितवारिराशिरशना शीताद्रिविन्ध्यस्तनी । एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं ....ष्टता बिभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भितैर्यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ॥ अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्च खञ्जीकृतो यस्मिन्नद्य कलिः स्वकालविहितोत्साहोऽपि नोत्सर्पति ॥ सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङ्गलरवैर्वा चालतां प्रापिताः । अस्ता(श्रा)न्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थितौ मार्ग एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूत्तस्य तथापि तीव्रतपसो बाधेति भक्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः । पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विषां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारयन्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नस्खर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ॥ १. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०. २. अयमराजश्च वीरधवलमहाराजपितामह इति कीर्तिकीमुदकाव्यस्य नरेन्द्रवंशवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 180