Book Title: Abhidhana Sangraha Part 01 Author(s): Sivdatta Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेमचन्द्रः । धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशियशोभद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिर्निजैः ।। श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वादौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् । तिष्ठशान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादयन्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥ श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध__ स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धतैरर्थनीरै .. रातत्य स्थानकानि श्रुतिविषयसुधासारसध्यञ्चि विष्वक् ॥ सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन्धर्मराट् सेनानीगुणसेनमूरिरभवच्छिष्यस्तदीयस्ततः ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृजंगमः स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्तिशान्तिचरिते प्राप्तः प्रसिद्धि परां सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥ __ आचार्यों हेमचन्द्रोऽभूत्तत्पादाम्भोजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरून्सिन्धूनन्यतमांश्च दुर्गविषयान्दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवा-श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं तत्सर्वं निनिमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । खामिन्ना निषिद्धं धनमसुतमृतस्याथ मुक्तं तथार्ह च्चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्या साङ्गं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रयच्छन्दोलंकृतिनामसंग्रहमुखान्यन्यानि शाम्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेदः । मादृग्जनस्य परिबोधकृते [शलाका] पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं न्यवीविशच्चारु गिरां प्रपञ्चे ॥ ___ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं यावद्यावच्च द्यत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः । यावद्व्योमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेत काव्यं नाम्ना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥' इत्याचार्यहेमचन्द्रविरचितशलाकापुरुषचरितप्रशस्तितश्च चौलुक्यकुमारपालराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः 'नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी। श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्तरकान्तराठ्याक्षरावली येन मम व्यलोपि ॥ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 180