________________
आगम (४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [१३/ गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत सूत्रांक
४ षडूजीवनिकाध्य जीवस्वरूपं
[१३]
दीप अनुक्रम [४४]
दशवैका.
अंतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न हारि-वृत्तिः करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निं॥१५४॥
दामि गरिहामि अप्पाणं वोसिरामि ॥ (सू०१३) 'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, ‘से सिएण वेत्यादि, तद्यथा-सितेन वा विधबनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं-चामरं विधवन-व्यजनं तालवृन्तं-तदेव मध्यग्रहणच्छिद्रं द्विपुट पत्र-पद्मिनीपत्रादि शाखा-वृक्षडालं शाखाभङ्गं-तदेकदेशः पेहुण-मयूरादिपिच्छ पेहुणहस्त:-तत्समूहः चेलं-वस्त्रं चेलकर्णः-तदेकदेशः हस्तमुखे-प्रतीते, एभिः किमित्याह-आत्मनो वा कार्य-खदेहमित्यर्थः, बाह्य
वा पुद्गलम्-उष्णौदनादि, एतत् किमित्याह-'न फुमेला' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्कपारणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न | व्याजयेत्, तथाऽन्यं स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइटेसु वा
॥१५४॥
~311~