Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 517
________________ आगम (४२) प्रत सूत्रांक [3] ||3|| दीप अनुक्रम [४७६ -४७८] Edocapan in “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः अध्ययनं [९], उद्देशक [४] मूलं [३] / गाथा ||३|| निर्युक्तिः [ ३२७...], भाष्यं [६२...] उक्तो विनयसमाधिः, श्रुतसमाधिमाह - चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथे' त्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाचालम्बनेन १, तथाऽध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विलुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३. तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् । स चायम् — 'ज्ञान' मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च' तत्परतया एकाग्रालम्वनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति स्थापयति पर मिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च 'रतः' सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ॥ ३ ॥ चव्विा खलु तवसमाही भवइ, तंजहा -नो इहलोगट्टयाए तवमहिट्टिज्जा १ नो परलोट्टयाए तवमहिट्टिज्जा २, नो किन्तिवण्णसद सिलोगट्टयाए तवमहिट्टिजा ३, नन्नत्थ निज्जरट्टयाए तत्रमहिट्टिजा ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगोविविहगुणतaire निचं, भवइ निरासए निज्जरट्टिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥ ४ ॥ Far Pr&Personal Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~516~ wway

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577