Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) चूलिका [१], मूलं [१...', / गाथा ||१-८|| नियुक्ति: [३६७...],_भाष्यं [६२...]
(४२)
E-
प्रत
सूत्रांक ||१८||
भनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात् शब्दादिभोगनिमित्तं 'स' धर्मत्यागी तत्र
तेषु भोगेषु 'मूच्छितो' गृद्धो बाला' मन्दः 'आयतिम् आगामिकालं 'नाववुद्ध्यते' न सम्यगवगच्छतीति मूवार्थः॥१॥ एतदेव दर्शयति-यदा 'अवधाचितः' अपमृतो भवति संयमसुखविभूतेः, उत्पवजित इत्यर्थः, इन्द्रो वेति देवराज इव 'पतितः क्षमा मां गतः, स्खविभवभ्रंशेन भूमी पतित इति भावः, मा-भूमिः ।। 'सर्वधर्मपरिभ्रष्टा' सर्वधर्मेभ्य:-क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:-सर्वतश्युतः, स पतितो भूत्वा 'पश्चात्' मनाग मोहावसाने 'परितप्यते' किमिदमकार्य मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः॥२॥ यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्राकादीनां पश्चाद्भवत्युनिष्क्रान्तः सनवन्धः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चास्परितप्यत |
इत्येतत्पूर्वेचदेवेति सूत्रार्थः ॥ ३॥ तथा यदा च पूज्यो भवति-वनभक्तादिभिः श्रामण्यसामथ्योल्लोकानां पश्चाद्भवत्युत्प्रवजितः सन्मपूज्यो लोकानामेव तदा राजेच राज्यप्रनष्टः महतो भोगाद्विपमुक्तः स पश्चास्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ ४॥ यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्रवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'क' महाक्षुद्रसंनिवेशे क्षिप्सः सन, पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥५॥ यदा च स्थविरो भवति स वक्तसंयमो चयापरिणामेन, एत|द्विशेषप्रतिपादनायाह-समतिक्रान्तयौवना, एकान्तस्थविर इति भावः, तदा विपाककटुकवादोगानां मत्स्य
RENA
दीप अनुक्रम [५०७
645
-५१४]
Eramin
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~552~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8d9075f567dfbbec9c99b40ec32e32675830087fcc1a9c467f0501545856d17c.jpg)
Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577