Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 554
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य +वृत्ति:) चूलिका [१], मूलं [१...], / गाथा ||१-८||. नियुक्ति: [३६७...]. भाष्यं [६२...] (४२) प्रत सूत्रांक ||१८|| दशवैकाइव 'गलं' पडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चास्परितप्यत इत्येतदपि१रतिवाहारि-वृत्तिः समानं पूर्वेणेति सूत्रार्थः ॥६॥ एतदेव स्पष्टयति-यदा च 'कुकुटुम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कु त्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः ॥२७५॥ सन् परितप्यते पश्चात्, क इव ?-यथा हस्ती कुकुटुम्बवन्धनयद्धः परितप्यते ॥ ७॥ एतदेव स्पष्टयति-पुहैत्रदारपरिकीर्णो' विषयसेवनात्पुत्रकलबादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्म प्रवाहेण व्याप्तः, क इव-पावसनो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा हा* ४/किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ॥ ८॥ अज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ । जइऽहं रमतो परिआए, सामण्णे जिणदेसिए ॥९॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ १०॥ अमरोवमं जाणिअ सुक्खमुत्तम, रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअ दुक्खमुत्तम, रमिज तम्हा परिआइ पंडिए ॥ ११ ॥धम्माउ भटुं सिरिओ अवेयं, जन्नग्गिविज्झाअमिवऽप्पते । हीलंति णं दुविहिअं दीप अनुक्रम [५०७ CA -५१४] ॥२७५ Eramin मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~553~

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577