Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 565
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [२], मूलं [...], / गाथा ||१-९||, नियुक्ति: [३६९], भाष्यं [६३...] (४२) प्रत सूत्रांक ||५-९|| आकीर्णे हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादिदोषादिति । तथा 'उत्सन्नदृष्टाहत' प्राय उप-13 लब्धमुपनीतम् , उत्सन्नशब्दः प्रायो वृत्ती वर्तते, यथा-"देवा ओसन्नं सायं वेयणं वेएंति" किमेतदित्याह-8 भक्तपानम्' ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, 'मिमक्खग्गाही एगत्य कुणइ बीओ अ दोसुमुवओग'मिति वचनात्, इत्येवंभूतमुत्सन्नं दृष्टाहतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा 'संसृष्टकल्पेन' हस्तमात्रकादिसंसृष्टविधिना चरेझिक्षुरित्युपदेशः, अन्यथा पुरःकमादिदोषात्, संसृष्टमेव विशिनष्टि-तनातसंसृष्ट' इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिः 'यतेत' यत्नं कुर्यात्, अतजातसंसृष्टे संसर्जनादिदोषादित्यनेमाष्टमङ्गसूचनं, तद्यथा-संसट्टे हत्थे संसट्टे मत्ते सायसेसे दव्वे' इत्यादि, अत्र प्रथमभङ्गः श्रेयान, शेषास्तु चिन्त्या इति सूत्रार्थः ॥ ६ ॥ उपदेशाधिकार एवेदमाह-अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठांद्यपि संधानाद ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसवायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गखतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवस्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनि देवा उत्सनं सातवेदनां वेदसन्ति. २ भिक्षाग्राही एकत्र करोति द्वितीयष दूयोरुपयोगम्, ३ संसृष्टो इस्तः संसान मात्र गावशेष इलाम्. ४तके इभेने इत्युक्तेलकम् आदिना दध्यादि. दीप अनुक्रम [५२९-५३३]] Liam Elicatem.indi मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~564~

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577