Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य +वृत्ति:) चूलिका [२], मूलं [१...], / गाथा ||१०-१६||, नियुक्ति: [३६९...], भाष्यं [६३...]
(४२)
प्रत सूत्रांक
-१६||
चैवेह च हन्यते जनः ॥२॥ तथा-परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ॥३॥ तथा-ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गानागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥ ४॥” इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥१०॥ विहारकालमानमाह-संवत्सरं वापि' अत्र संवत्सर| शब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि, परं प्रमाण-वर्षाऋतुबद्धयो*त्कृष्टमेकत्र निवासकालमानमेतत्, 'द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीय वर्ष वर्षासु
चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत् यत्रको वर्षाकल्पो मासकल्पश्च कृतः, अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किंबहुना?, सर्वत्रैव 'सूत्रस्य मार्गेण 3 चरेद्भिक्षुः' आगमादेशेन वर्त्ततेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात् अपि तु सूत्रस्य 'अर्थः' पूर्वोपराविरोधितत्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा 'आज्ञापयति' नियुके तथा वसंत, ना-II ४ न्यथा, यथेहापबादतो नित्यबासेऽपि बसतावेव प्रतिमासादि साधूनां संस्तारगोचरादिपरिवर्तेन, नान्यथा.51
शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ ११ ॥ एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह-यः साधुः पूर्वरात्रापररात्रकाले, रात्री प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्या 31 आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह-किं मे कृतमिति छान्दसत्वात्तृतीयार्थे षष्टी, किं
दीप अनुक्रम [५३४-५४०]
दश०४८
Edream
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 568~
Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577