Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
II--II
दीप
अनुक्रम
[
दशवैकाo हारि-वृत्तिः
॥ २८४ ॥
Ja docanon in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं / चूलिका [-] मूलं [-] / गाथा || || निर्युक्ति: [ ३७० ],
भाष्यं [६३...]
अत एवाह--अथ 'कालगतः समाधिनेति 'अर्थ' उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत-आगमोक्तेन विघिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः ॥ ३९ ॥ अत्र चैवं वृद्धवाद: यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति ।।
आनंदसुपायं कासी सिजंभवा सर्दि धेरा जसभहस्स य पुच्छा कहणा अ विजाला संघे ।। ३७९ ।। 'आनन्दाश्रुपातम्' अहो आराधितमनेनेति हर्षाश्रमोक्षणम् 'अकार्षुः' कृतवन्तः 'शय्यम्भवाः' प्राग्व्याव|र्णितवरूपाः 'त' तस्मिन् कालगते 'स्थविरा:' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशो| भद्रस्य च शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्वर्यमिति विस्मितस्य सतः पृच्छा-भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः संसारलेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुता| पञ्च यशोभद्रादीनाम् अहो गुराविव गुरुपुत्र के वर्तितव्यमिति न कृतमिदमस्माभिरिति एवंभूतप्रतिबन्धदोषपरिहारार्थ न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च । 'विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्यूढं किमत्र युक्तमिति निवेदिते विचारणा संधे कालहासदोषात् | प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्येतदित्येवंभूता स्थापना चेति गाधार्थः ॥ ४० ॥ उक्तोऽनुगमः, सास्प्रतं नयाः, ते च नैगमसंग्रह व्यवहार ऋजुसूत्र शब्दसमभिरूदेवम्भूत भेदभिन्नाः खल्वोघतः सप्त भवन्ति । स्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते । इह पुनः स्थानाशून्या
Far Pro Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
~571~
२ विविक्तचर्याचूला
॥ २८४ ॥
ayy
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ed43c529939a1e34b1406545a60d4b6bea54c890b42b8d3adb4464b02b0366ca.jpg)
Page Navigation
1 ... 570 571 572 573 574 575 576 577