Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 573
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं | चूलिका [-], मूलं [-] / गाथा ||| नियुक्ति: [३७१], भाष्यं [६३...] (४२) प्रत सुत्रांक 84545 ||--|| मेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञा नमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारण, युक्तियुक्तत्त्वात्, तथा चाह-णायंमि गिहि अब्बे अगिहिअ-II || ब्वंमि चेव अस्थम्मि । जइअब्बमेव इह जो उवएसो सो नओ नाम ॥१॥ 'णायंमिति ज्ञाते सम्यक्प रिच्छिन्ने 'गिणिहअब्बत्ति ग्रहीतव्य उपादेये 'अगिहिअन्वेत्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थों था, एवकारस्ववधारणार्थः, तस्य ट्राचैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तधोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अ थम्मि'त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकपट- 6 कादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षया अभ्युदयादिरिति तस्मिन्नर्थे, 'यतितव्यमेवेति अनुवारलोपाद्यतितव्यम् 'एवम् अनेन प्रकारेणैहिकामुष्मि-13 कफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्त्तमा-8 नस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मि-2 Xथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् ।। १॥” तथाऽऽमुष्मिकफलप्राप्त्यर्थनाऽपि ज्ञान एव यतितव्यं, तथा है चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं काही, किंवा णाहीइ छेअपावर्ग? ॥ १॥” इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केव _ दीप अनुक्रम 555555 __ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~572~

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577