Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य +वृत्ति:) अध्ययनं | चूलिका [-], मूलं [-] / गाथा ||H|| नियुक्ति: [३७१], भाष्यं [६३...]
(४२)
CASS
प्रत सुत्रांक
||--||
दशकादालानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीअत्थो अ विहारो बिइओ गीअस्थमीसिओ भ-18नयाधिहारि-वृत्तिः । णिओ। एत्तो तहअविहारो णाणुण्णाओ जिणवरेहिं ॥१॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक- कार: ॥ २८५॥
का पन्धान प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफ-1 Fालसापकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न ||
तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्र
धानमैहिकामुष्मिकफलप्राप्सिकारणमिति स्थितम् , 'इति जो उवएसो सो णो णाम'ति 'इति' एवमुक्तेन न्या-|| दायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मि-18
नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभूते हैं ठाचेच्छतीति गाथार्थः ।। उक्तो ज्ञाननया, अधुना क्रियानयावसरः, तदर्शनं चेदम्-क्रियैव प्रधानमैहिकामुष्मि
कफलप्रासिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव खपक्षसिद्धये गाथामाह-'णायंमि गिहि
अव्वे इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुSIमिकफलप्रात्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयतव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्था-12
॥२८५॥ वासिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि कियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्ये
दीप अनुक्रम
Limelicatom.indi
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~ 573~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/670945e04757552c9e61dc8be77f9dfe038f9041415d3b2379af56030f742141.jpg)
Page Navigation
1 ... 572 573 574 575 576 577