Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 571
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य +वृत्ति:) चूलिका [२], मूलं [१...], / गाथा ||१०-१६||, नियुक्ति: [३६९...], भाष्यं [६३...] (४२) प्रत सूत्रांक *SAKARTANT -१६|| पत्तेरारभ्यामरणान्तम् 'तमाहुललॊके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः-अभिदधति विद्वांसः लोकेप्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन् जीवति 'संयमजीवितेन कुशलाभिसंधिभावात् सर्वथा संघमप्रधानेन जीवितेनेति सूत्रार्थः ॥१५॥ शास्त्रमुपसंहरनुपदेशसर्वस्वमाह -आत्मा खस्थिति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं सर्वकालं 'रक्षितव्यः' पाल-8] नीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-सन्द्रियः' स्पर्शनादिभिः 'सुसमाहितेन निवृत्तविषयव्यापारणेल्यर्थः, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन् 'जातिपन्धान' जन्ममार्ग संसारमुपैति-सामीप्येन गच्छति । सुरक्षितः पुनर्यधागममप्रमादेन 'सर्वदुःखेभ्यः शारीरमानसेभ्यो 'विमुच्यते' विविधम्-अनेक प्रकार-18 रपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १६ ॥ श्री हरिभद्रसूरिविरचितटीकोपसंहारः । यं प्रतीत्य कृतं तद्वक्तब्यताशेषमाह हिं मासेहिं अही अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥ ३७० ।। षड्भिर्मासैः 'अधीतं पठितम् 'अध्ययनमिदं तु' अधीयत इत्यध्ययनम्-इवमेव दशवकालिकाख्यं शास्त्र, वेनाधीतमित्याह-आर्यमणकेन-भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेश्य इत्यायः आर्यश्चासौ मणक-18 |श्चेति विग्रहस्तेन, 'षण्मासाः पर्याय' इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकाला, अल्पजीवितत्वात्, COCRACANCATI दीप अनुक्रम [५३४-५४०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: | अथ वृत्तिकारः उपसंहारः क्रियते ~570~

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577