Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
||१०
-१६||
दीप
अनुक्रम
[५३४
-५४०]
दशवैका ० हारि-वृत्तिः
॥ २८३ ॥
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) चूलिका [२], मूलं [१...], / गाथा ||१०-१६ ||,
निर्युक्ति: [३६९...],
मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च मम कृत्यशेषं कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ १२ ॥ तथाकिं मम स्खलितं 'पर' खपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा कचिन्मनाक संवेगापन्नः १, किं वाऽहमोघत एव स्खलितं न विवर्जयामि इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यम्' आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात् आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ॥ १३ ॥ कथमित्याह - 'यत्रैव पश्येत्' यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'कचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादी 'दुष्प्रयुक्त' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा अथ मानसेनेति, मन एव मानसं करणत्रयेणेत्यर्थः 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'घीरो' बुद्धिमान् 'प्रतिसंहरेत्' प्रतिसंहरति य आत्मानं, सम्यग् विधिं प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिगुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात् तचेदम्- 'क्षिप्रमिव खलिनं' शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यगवि धिम् एतावताशेन दृष्टान्त इति सूत्रार्थः ॥ १४ ॥ यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाह-यस्य साधोः 'ईदृशाः' स्वहितालोचनप्रवृत्तिरूपा 'योगा' मनोवाक्कायव्यापारा 'जितेन्द्रियस्य' वशीकृतस्पर्शनादीन्द्रियकलापस्य 'धृतिमतः संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं' सर्वकालं सामायिकप्रति
Jocation intemation
भाष्यं [ ६३...]
~ 569~
| २ विविक्तचर्याचूला
Pr&Personal Use Cly
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२], मूल सूत्र - [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
॥ २८३ ॥
yug
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2cae506145886253b8f545f3bc0e18cb16b2101daabde340b18a171404ed7652.jpg)
Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577