Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 566
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [२], मूलं [१..], / गाथा ||५-९||, नियुक्ति: [३६९], भाष्यं [६३...] (४२) प्रत सूत्रांक ||५-९|| - दशका०13कामात्रप्रकमात् । तथा 'अमत्सरी च'न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्ण' पुनः पुनः पुष्टकारणाभावे | २ विविक्तहारि-वृत्तिनिर्विकृतिकश्च' निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह. चयोचूला तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह-कायोत्सर्गकारी भवेत्' ई-प॥२८१॥ थप्रतिक्रमणमकृत्वा न किश्चिदन्यत् कुर्याद, तदशुद्धतापत्तेरिति भावः । तथा 'खाध्याययोगे' वाचनागुपचा-13 रव्यापार आचामाम्लादी 'प्रयतः' अतिशययनपरो भवेत्, तथैव तस्य फलवत्वादू विपर्यय उन्मादादिदोषिप्रसङ्गादिति सूत्रार्थः ॥७॥ किंच-'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्ती गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञा कारयेद्गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भ-1 तपान मिति तत्र शयनं-संस्तारकादि आसनं-पीठकादि शय्या-वसतिः निषद्या-स्वाध्यायादिभूमिः 'तथा तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं' खण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात् ।। सर्वत्रैतनिषेधमाह-'ग्राम' शालिग्रामादी 'कुले वा' श्रावककलादी 'नगरे' साकेतादी 'देशे वा' मध्यदे-1 दशादौ 'ममत्वभाव' ममेदमिति लेहमोहं न 'कचित् उपकरणादिष्वपि कुर्यात् , तन्मूलत्वादुःखादीनामिति | Pln८॥ उपदेशाधिकार एवाह-'गृहिणों' गृहस्थस्य 'वैयावृत्त्यं गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तदभावं न कुर्यात्, खपरोभयात्रेयासमायोजनदोषात, तथा अभिवादन-वाङ्गमस्काररूपं वन्दनं-कायप्रणा-18 दामलक्षणं पूजनं वा-वनादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतदोषपरिहारायचा दीप अनुक्रम [५२९-५३३]] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~5654

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577