Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 558
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||१५-१८||, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) १रतिवाक्यचूला प्रत सूत्रांक ||१५-१८|| दशवैका इच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआणिआ । कारण वाया अदु हारि-वृत्तिः माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्ठिजासि ॥ १८॥ त्ति बेमि ॥ रइवक्का पढमा ॥२७७॥ चूला समत्ता ॥१॥ यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्पबजेदित्याह-'अस्य ताव'दित्यात्मन एव निर्देशः, 'नारकस्य जन्तोः' नरकमनुप्राप्तस्येत्यर्थः 'दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य 'क्लेशवृत्तेः' एकान्तक्लेशचेष्टितस्य |सतो नरक एच पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं है तथाविधक्लेशदोषरहितम्, एतत्क्षीयत एच, एतचिन्तनेन नोत्पवजितव्यमिति सूत्रार्थः ॥ १५ ॥ विशेषेणै तदेवाह-न मम 'चिरं' प्रभूतकालं 'दुःखमिदं संयमारतिलक्षणं भविष्यति, किमित्यत आह–'अशाश्वती' मायो यौवनकालावस्थायिनी 'भोगपिपासा' विषयतृष्णा 'जन्तोः पाणिनः, अशाश्वतीत्व एव कारणान्तरमाह-'न चेच्छरीरेणानेनापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम् ?, यतोऽपयास्यति 'जीवितपर्ययेण' जीवितस्थापगमेन-मरणेनेत्येवं निश्चितः स्यादिति सूत्रा) ॥१६॥ अस्यैव फलमाह-'तस्येति साधोः 'एवम् उक्तेन, 'आत्मा तु' तुशब्दस्यैवकारार्थत्वात् आत्मैव है भवेत् 'निश्चितो' दृढः यः स त्यजेद्देहं कचिद्विप्न उपस्थिते, 'न तु धर्मशासनं न पुनर्धाज्ञामिति, तं 'तादृशं' LOGANSCORGk दीप अनुक्रम [५२१-५२४] Eramirar मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~557~

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577